ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 50.

                        7. Vapakāsasuttavaṇṇanā
     [127] Sattame nālaṃ saṃghamhā vapakāsitunti saṃghato nikkhamitvā ekako
vasituṃ na yutto. Kāmaṃ cesa saṃghamajjhepi vasituṃ ayuttova asaṃghasobhanatāya, 1-
ovādānusāsanipaṭibaddhattā pana nippariyāyeneva saṃghamhā vapakāsituṃ na yutto. Alaṃ
saṃghamhā vapakāsitunti cātuddisattā saṃghamhā nikkhamma ekakova vasituṃ yutto,
saṃghasobhanattā 2- pana saṃghepi vasituṃ yuttoyeva. Aṭṭhamaṃ uttānatthameva.
                        9. Parikuppasuttavaṇṇanā
     [129] Navame āpāyikāti apāyagāmino. Nerayikāti nirayagāmino. Parikuppāti
parikuppanasabhāvā purāṇavaṇasadisā. Atekicchāti akattabbapaṭikammā. 3- Dasamaṃ
uttānatthamevāti.
                         Gilānavaggo tatiyo.
                         --------------
                          14. 4. Rājavagga
                     1. Paṭhamacakkānuvattanasuttavaṇṇanā
     [131] Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ.
Atthaññūti rajjatthaṃ 4- jānāti. Dhammaññūti paveṇidhammaṃ jānāti. Mattaññūti
daṇḍe vā balismiṃ vā pamāṇaṃ jānāti. Kālaññūti rajjasukhānubhavanakālaṃ
vinicchayakaraṇakālaṃ janapadacārikakālañca jānāti. Parisaññūti ayaṃ parisā khattiyaparisā,
ayaṃ brāhmaṇaparisā vessaparisā suddaparisā samaṇaparisāti jānāti.
@Footnote: 1 Sī. asaṃghasobhanattā  2 cha.Ma. saṃghasobhanatāya
@3 cha.Ma. akattabbaparikammā  4 Sī. hetuṃ, ṭīkā. rañjituṃ



The Pali Atthakatha in Roman Character Volume 16 Page 50. http://84000.org/tipitaka/read/attha_page.php?book=16&page=50&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1115&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1115&pagebreak=1#p50


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]