ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 5.

                        5. Daṭṭhabbasuttavaṇṇanā
    [15] Pañcame avisayasmiṃyeva lokiyalokuttaradhamme kathetuṃ kattha ca bhikkhave
saddhābalaṃ daṭṭhabbantiādimāha. Yathā hi cattāro seṭṭhiputtā, rājāti rāja-
pañcamesu sahāyesu "nakkhattaṃ kīḷissāmā"ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa
gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova "imesaṃ khādanīyaṃ
bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā"ti gehe vicāreti. Dutiyassa tatiyassa
catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova  "imesaṃ
khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā"ti gehe vicāreti. Atha
sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issaro, imasmiṃ
pana kāle attano geheyeva  "imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni
dethā"ti vicāreti, evameva saddhāpañcamesu balesu tesu sahāyesu ekato vīthiṃ
otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro
tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkha-
lakkhaṇaṃ saddhābalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā
dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti. Evaṃ
sammappadhānāni patvā paggahalakkhaṇaṃ viriyabalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ. Sesāni
tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti,
gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satibalameva jeṭṭhakaṃ
hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro
tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ
samādhibalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā
rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe
vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññābalameva jeṭṭhakaṃ hoti
pubbaṅgamaṃ, sesāni tadanvayāni hontīti evamidha pañca balāni missakāni kathitāni.



The Pali Atthakatha in Roman Character Volume 16 Page 5. http://84000.org/tipitaka/read/attha_page.php?book=16&page=5&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=89&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=89&pagebreak=1#p5


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]