ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 48.

                        12. 2. Andhakavindavagga
                         1. Kulupakasuttavaṇṇanā
     [111] Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu
vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno
"imaṃ detha, imaṃ gaṇhathā"ti issaro viya vikappeti. Byatthupasevīti vissaṭṭhāni 1-
bhinnakulāni ghaṭanatthāya upasevati. Upakaṇṇakajappīti kaṇṇamūle mantaṃ gaṇhāti.
Sukkapakkho vuttavipariyāyena veditabbo.
                       2. Pacchāsamaṇasuttavaṇṇanā
     [112] Dutiye pattapariyāpannaṃ na gaṇhātīti upajjhāye nivattitvā ṭhite
attano tucchapattaṃ datvā tassa pattaṃ na gaṇhāti, tato vā diyyamānaṃ na
gaṇhāti.  na nivāretīti idaṃ vacanaṃ āpattivītikkamavacanaṃ nāmāti na jānāti,
ñatvāpi 2- "bhante evarūpaṃ nāma vattuṃ na vaṭṭatī"ti na nivāreti. Kathaṃ
opātetīti tassa kathaṃ chinditvā 3- attano kathaṃ paveseti. Jaḷoti jaḍo. 4-
Eḷamūgoti paggharitakheḷamūgo. 5- Tatiyaṃ uttānameva.
                       4. Andhakavindasuttavaṇṇanā
     [114] Catutthe sīlavā hothāti sīlavanto hotha. Ārakkhasatinoti dvāra-
rakkhikāya satiyā samannāgatā. Nipakkasatinoti dvārarakkhanakeneva ñāṇena
samannāgatasatino. Satārakkhena cetasā samannāgatāti satārakkhena cittena
samannāgatā. Appabhassāti appakathā. Sammādiṭṭhikāti kammassakatajjhānavipassanā-
maggaphalavasena pañcavidhā sammādiṭṭhiyā samannāgatā. Apica paccavekkhaṇañāṇaṃpi
sammādiṭṭhiyevāti veditabbaṃ.
@Footnote: 1 Sī. viyatthūpasevīti viyatthāni, cha.Ma. vissaṭṭhupasevīti vissaṭṭhāni
@2 cha.Ma. ñatvā vāpi  3 cha.Ma. bhinditvā 4 Sī.khaḷoti jaḷo, Ma. eḷoti jaḷo
@5 cha.Ma. paggharitakheḷamukho



The Pali Atthakatha in Roman Character Volume 16 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=16&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1071&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1071&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]