ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 45.

Avirajjhitvāva deti, no avaññāya virajjhitvā. Mā me yoggapatho nassāti mayā
katayoggapatho mayhaṃ mā nassatu, "eko sīho uṭṭhāya biḷāraṃ paharanto virajjhitvā
paharī"ti evaṃ vattāro mā hontūti attho. Annabhāranesādānanti ettha
annaṃ vuccati yavabhattaṃ, 1- taṃ bhāro etesanti annabhāRā. Yācakānaṃ 2- etaṃ
nāmaṃ. Nesādāti 3- vuccanti sākuṇikā. Iti sabbapacchimāya koṭiyā etesaṃ
yācakanesādānampi sakkaccameva deseti.
                       10.  Kakudhatherasuttavaṇṇanā
     [100] Dasame attabhāvapaṭilābhoti sarīrapaṭilābho. Dve vā tīṇi vā
māgadhakāni gāmakkhettānīti ettha māgadhikaṃ gāmakkhettaṃ gāvutaṃ 4- atthi khuddakaṃ,
atthi majjhimaṃ, atthi mahantaṃ, khuddakaṃ gāmakkhettaṃ ito cattāḷīsaṃ usabhāni, 5-
ito cattāḷīsanti gāvutaṃ hoti, majjhimaṃ ito gāvutaṃ, ito gāvutanti aḍḍhayojanaṃ
hoti, mahantaṃ ito diyaḍḍhagāvutaṃ, ito diyaḍḍhagāvutanti tigāvutaṃ hoti. Tesu
khuddakena gāmakkhettena tīṇi, khuddakena ca majjhimena ca dve gāmakkhettāni tassa
attabhāvo. Tigāvutaṃ hissa sarīraṃ. Pariharissāmīti paṭijaggissāmi gopayissāmi.
Rakkhassetanti rakkhassu etaṃ. Moghapurisoti tucchapuriso. Nāssassāti na etassa
bhaveyya. Samudācareyyāmāti katheyyāma. Sammannatīti sammānaṃ karoti. Yaṃ tumo
karissati tumova tena paññāyissatīti yaṃ esa karissati, esova tena kammena
pākaṭo bhavissati. Sesaṃ sabbattha uttānamevāti.
                         Kakudhavaggo pañcamo.
                        Dutiyapaṇṇāsako niṭṭhito.
                           -----------
@Footnote: 1 Sī. yavasaṃ  2 Sī. yāvasikānaṃ  3 cha.Ma. nesādā  4 cha.Ma. ayaṃ pāṭho na dissati
@5 Sī.,ka. usabhā



The Pali Atthakatha in Roman Character Volume 16 Page 45. http://84000.org/tipitaka/read/attha_page.php?book=16&page=45&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1007&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1007&pagebreak=1#p45


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]