ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 44.

                          10. 5. Kakudhavagga
                      1-2. Sampadāsuttadvayavaṇṇanā
     [91-92] Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā
catasso missikā, pañcamī lokikāva.
                        3. Byākaraṇasuttavaṇṇanā
     [93] Tatiye aññabyākaraṇānīti arahattabyākaraṇāni. Mandattāti mandabhāvena
aññāṇena. Momūhattāti atimūḷhabhāvena. Aññaṃ byākarotīti arahattaṃ pattosmīti
katheti. Icchāpakatoti icchāya abhibhūto. Adhimānenāti adhigatamānena. Sammadevāti
hetunā nayena kāraṇeneva.
                     4-5. Phāsuvihārasuttādivaṇṇanā
     [94-95] Catutthe phāsuvihārāti sukhavihāRā. Pañcame akuppanti arahattaṃ.
                         6. Sutadharasuttavaṇṇanā
     [96] Chaṭṭhe appaṭṭhoti appasamārambho. Appakiccoti appakaraṇīyo. Subharoti
sukhena bharitabbo suposo. Susantosoti tīhi santosehi suṭṭhu santoso.
Jīvitaparikkhāresūti jīvitasambhāresu. Appāhāroti mandāhāro. Anodarikattanti
na odarikabhāvaṃ amahagghasabhāvaṃ anuppatto. 1- Appamiddhoti na bahuniddo.
Sattamaṭṭhamāni uttānatthāni.
                         9.  Sīhasuttavaṇṇanā
     [99] Navame sakkaccaññeva pahāraṃ 2- deti no asakkaccanti anavaññāya
@Footnote: 1 cha.Ma. anuyutto  2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=16&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=987&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=987&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]