ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 40.

                      9. Tatiyaanāgatabhayasuttavaṇṇanā
     [79] Navame dhammasandosā vinayasandosoti dhammasandosena vinayasandoso
hoti. Kathaṃ pana dhammasmiṃ dussante vinayo dussati nāma? samathavipassanādhammesu
gabbhaṃ aggaṇhantesu pañcavidho vinayo na hoti, evaṃ dhamme dussante vinayo
dussati. Dussīlassa pana saṃvaravinayo nāma na hoti, tasmiṃ asati samathavipassanā
gabbhaṃ na gaṇhāti. Evaṃ vinayasandosenapi dhammasandoso veditabbo. Abhidhammakathanti
sīlādiuttamadhammakathaṃ. 1- Vedallakathanti vedapaṭisaṃyuttaṃ ñāṇamissakakathaṃ. Kaṇhaṃ dhammaṃ
okkamamānāti randhagavesitāya upārambhapariyesanavasena kāḷakaṃ kammaṃ okkamamānā.
Apica duṭṭhacittena puggalaṃ ghaṭentāpi taṃ kaṇhaṃ dhammaṃ attano dahantāpi lābha-
sakkāratthaṃ kathentāpi kaṇhaṃ dhammaṃ okkamantiyeva.
     Gambhīrāti pāligambhīRā. Gambhīratthāti atthagambhīRā. Lokuttarāti lokuttara-
dhammadīpakā. Suññatāpaṭisaṃyuttāti khandhadhātuāyatanapaccayākārapaṭisaṃyuttā. Na aññā
cittaṃ upaṭṭhapessantīti jānanatthāya cittaṃ na ṭhapessanti. Uggahetabbaṃ
pariyāpuṇitabbanti uggahetabbe ca vaḷañjetabbe ca. Kavikatāti 2- silokādibandhanavasena
kavīhi katā. Kāveyyāti tasseva vevacanaṃ. Bāhirakāti sāsanato bahiddhā ṭhitā.
Sāvakabhāsitāti bāhirasāvakehi bhāsitā. Sesamettha heṭṭhā vuttanayattā ca
suviññeyyattā ca uttānatthameva.
                     10. Catutthaanāgatabhayasuttavaṇṇanā
     [80] Dasame kalyāṇakāmāti sundarakāmā. Rasaggānīti uttamarasāni. Saṃsaṭṭhā
viharissantīti pañcavidhena saṃsaggena saṃsaṭṭhā viharissanti sannidhikāraparibhoganti
sannidhikatassa paribhogaṃ. Oḷārikaṃpi nimittanti ettha paṭhaviṃ khaṇantopi khaṇāhīti
āṇāpentopi paṭhaviyaṃ oḷārikaṃ nimittaṃ karoti nāma. Tiṇakaṭṭhasākhāpalāsaṃ
@Footnote: 1 Sī. ttamadhammakathaṃ           2 cha.Ma. kavitāti



The Pali Atthakatha in Roman Character Volume 16 Page 40. http://84000.org/tipitaka/read/attha_page.php?book=16&page=40&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=901&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=901&pagebreak=1#p40


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]