ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 38.

Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati. Viniveṭhetvā vinimocetvāti
gahitaṭṭhānato tassā hatthaṃ vinibbeṭhetvā ceva mocetvā ca. Sesamettha uttānattha-
mevāti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
                      6. Dutiyayodhājīvasuttavaṇṇanā
     [76] Chaṭṭhe asicammaṃ gahetvāti asiṃ ca cammaṃ ca gahetvā. Dhanukalāpaṃ
sannayhitvāti dhanuñca sarakalāpañca sannayhitvā. Viyuḷhanti yuddhasannivesavasena
ṭhitaṃ. 1- Saṅgāmaṃ otaratīti mahāyuddhaṃ otarati. Ussahati vāyamatīti ussāhañca
vāyāmañca karoti. Hanantīti ghātenti. Pariyādentīti pariyādayanti. 2-
Upalikkhantīti vijjhanti. Apanentīti sakasenaṃ gahetvā gacchanti. Apanetvā ñātakānaṃ
nentīti sakasenaṃ netvā tato ñātakānaṃ santikaṃ nenti. Nīyamānoti attano gehaṃ vā
sesañātakasantikaṃ vā nīyamāno. Upaṭṭhahanti paricarantīti pahārasodhanavaṇakappanādīni
karontā jagganti gopayanti.
     Arakkhiteneva kāyenāti arakkhitena kāyadvārena. Arakkhitāya vācāyāti
arakkhitena vacīdvārena. Arakkhitena cittenāti arakkhitena manodvārena. Anupaṭṭhitāya
satiyāti satiṃ sūpaṭṭhitaṃ akatvā. Asaṃvutehi indriyehīti manacchaṭṭhehi
indriyehi apihitehi agopitehi. Rāgo cittaṃ anuddhaṃsetīti rāgo uppajjamānova
samathavipassanācittaṃ dhaṃseti, dūre khipati. Rāgapariyuṭṭhitomhi āvuso rāgaparetoti ahaṃ
āvuso rāgena ratto, rāgena anugato.
     Aṭṭhikaṅkalūpamātiādīsu aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā
bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpaṭṭhena.
Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā
sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā
@Footnote: 1 cha.Ma. viyūḷhanti yuddhasannivesavesena ṭhitaṃ  2 Sī. pariyādentīti pariyādiyanti,
@cha.Ma. pariyādāpentīti pariyāpādayanti



The Pali Atthakatha in Roman Character Volume 16 Page 38. http://84000.org/tipitaka/read/attha_page.php?book=16&page=38&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=856&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=856&pagebreak=1#p38


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]