ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 36.

Taṃ mayāti taṃ mayā ime pañca puggale desentena tumhākaṃ kataṃ. Ettakameva
hi anukampakassa satthu kiccaṃ yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti
nāma sāvakānaṃ kiccaṃ. Tenāha etāni bhikkhu rukkhamūlāni .pe. Anusāsanīti.
Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā
janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyādeti.
Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca
aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ
hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye
hi pubbe daharakāle ārogyakāle annasappāyādisampattikāle 1- satthusammukhībhāva-
kāle ca yonisomanasikāravirahitā rattindivaṃ maṅkuṇabhattā 2- hutvā seyyasukha-
middhasukhamanuyuttā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle
vipattikāle satthu parinibbutakāle 3- ca taṃ pubbe pamādavihāraṃ anussarantā
sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana
tādisā mā ahuvatthāti etamatthaṃ dassento āha "mā pacchā vippaṭisārino
ahuvatthā"ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā
pamādatthā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.
                      4. Dutiyadhammavihārīsuttavaṇṇanā
     [74] Catutthe uttariṃ cassa paññāya atthaṃ nappajānātīti tato pariyattito
uttariṃ tassa dhammassa saha vipassanāya maggapaññāya atthaṃ nappajānāti, cattāri
saccāni na passati nappaṭivijjhatīti attho. Sesavāresupi eseva nayo. Evametesu
dvīsupi suttesu bahussuto bhikkhu vipassanākammiko sotāpanno sakadāgāmī anāgāmī
khīṇāsavoti cha janā dhammavihārino nāmāti veditabbā.
@Footnote: 1 cha. sattasappāyādisampattikāle  2 cha.Ma. maṅkulabhattā 3 cha.Ma. parinibbānakāle



The Pali Atthakatha in Roman Character Volume 16 Page 36. http://84000.org/tipitaka/read/attha_page.php?book=16&page=36&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=809&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=809&pagebreak=1#p36


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]