ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 350.

Uttarimanussānaṃ ukkaṭṭhamanussabhūtānaṃ jhāyīnaṃ ceva ariyānaṃ ca jhānādidhammā, 1-
dasakusalakammapathasaṅkhātamanussadhammato vā uttaritarā visiṭṭhatarā dhammā 2- me mama
santāne atthi nu kho, santi nu khoti attho. Alamariyañāṇadassanavisesoti
mahaggatalokuttarapaññā pajānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato
dassanaṭṭhena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti
ariyañāṇadassanaṃ, alaṃ pariyattakaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, assa
vāti alamariyañāṇadassano, jhānādibhedo uttarimanussadhammo. Alamariyañāṇadassano
ca so viseso cāti alamariyañāṇadassanaviseso. Athavā tameva kilesaviddhaṃsanasamatthaṃ
visudadhaṃ ñāṇadassanameva visesoti alamariyañāṇadassanaviseso vā. Adhigatoti paṭiladdho
me  atthi nu kho. Sohanti paṭiladdhaviseso so ahaṃ. Pacchime kāleti maraṇamañce
nipannakāle. Puṭṭhoti sabrahmacārīhi adhigataguṇavisesaṃ pucchito. Na maṅku
bhavissāmīti patitakkhandho nittejo na hessāmīti. Evaṃ paccavekkhantassa hi
moghakālakiriyā nāma na hoti.
                    9-10. Sarīraṭṭhadhammasuttādivaṇṇanā
     [49-50] Navame ponobbhavikoti punabbhavanibbattako. Bhavasaṅkhāroti bhavasaṅkharaṇaka-
kammaṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ. Dasame sīlabāhusaccaviriyasatipaññā
lokiyalokuttaramissikā kathitā. Sesaṃ sabbattha uttānatthamevāti.
                        Akkosavaggo pañcamo.
                        Paṭhamapaṇṇāsako niṭṭhito.
@Footnote: 1 cha.Ma. jhānādidhammo  2 cha.Ma. uttaritarāvisiṭṭhataro dhammo



The Pali Atthakatha in Roman Character Volume 16 Page 350. http://84000.org/tipitaka/read/attha_page.php?book=16&page=350&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7877&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7877&pagebreak=1#p350


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]