ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 32.

Addasaṃsu. Bhavissanti vajjīti vaḍḍhissanti vajjirājāno. Apāṭubhāti 1-
avaḍḍhinissitā mānathaddhā. Pacchāliyaṃ khipantīti pacchato gantvā piṭṭhiṃ pādena
paharanti. Raṭṭhikassātiādīsu raṭṭhaṃ bhuñjatīti raṭṭhiko. Pitarā dattaṃ sāpateyyaṃ
bhuñjatīti pettaniko. Senāya pati jeṭṭhakoti senāpatiko. Gāmagāmaṇikassāti gāmānaṃ
gāmaṇikassa, gāmasāmikassāti attho. Pūgagāmaṇikassāti gaṇajeṭṭhakassa. Kulesūti
tesu tesu kulesu. Paccekādhipaccaṃ kārentīti paccekaṃ jeṭṭhakaṭṭhānaṃ kārenti.
Kalyāṇena  manasā anukampantīti sundarena cittena anuggaṇhanti. Khettakammanta-
sāmantasabyohāreti 2- ye ca attano khettakammantānaṃ sāmantā anantare
khettasāmino, te ca rajjadaṇḍehi bhūmippamāṇe gāhake sabyohāre 3- ca. Balipaṭiggāhikā
devatāti kulappaveṇiyā āgatā ārakkhadevatā. Tā 4- sakkarotīti tā devatā
aggayāgubhattādīhi sakkaroti.
     Kiccakaroti uppannānaṃ kiccānaṃ kārako. Ye cassa upajīvinoti 5- ye ca
etaṃ upanissāya jīvanti. Ubhinnaṃyeva 6- atthāyāti ubhinnaṃpi hitatthāya paṭipanno
hotīti attho. Pubbapetānanti paralokagatānaṃ. Diṭṭhadhamme ca jīvitanti 7- ye ca
diṭṭhe dhamme jīvanti. Iti padadvayenāpi atītapaccuppanne ñātayo dasseti.
Pītisañjananoti 8- tuṭṭhijanano. Gharamāvasanti gharāvāsaṃ vasanto. Pujjo hoti
pasaṃsiyoti pūjetabbo ca pasaṃsitabbo ca hotīti.
                    9-10. Vuḍḍhapabbajitasuttadvayavaṇṇanā
     [59-60] Navame nipuṇoti saṇho sukhumakāraṇaññū. Ākappasampannoti
samaṇākappena sampanno. Dasame padakkhiṇaggāhīti dinnovādaṃ padakkhiṇato
gaṇhanto. Sesaṃ sabbattha uttānamevāti.
                         Nīvaraṇavaggo paṭhamo.
@Footnote: 1 Sī. apajahāti, cha.Ma. apānubhāti  2 Sī.....saṃvohāreti
@3 cha.Ma. sabbohāre  4 cha.Ma. ayaṃ pāṭho na dissati  5 cha.Ma. anujīvinoti
@6 cha.Ma. ubhinnañaceva  7 Sī. jīvinanti 8 cha.Ma. vittisañjananoti



The Pali Atthakatha in Roman Character Volume 16 Page 32. http://84000.org/tipitaka/read/attha_page.php?book=16&page=32&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=714&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=714&pagebreak=1#p32


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]