ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 31.

                  7. Abhiṇhapaccavekkhitabbaṭhānasuttavaṇṇanā
     [57] Sattame jarādhammomhīti jarāsabhāvo amhi. Jaraṃ anatītoti jaraṃ
anatikkanto, antojarāyaeva carāmi. Sesapadesupi eseva nayo. Kammassakotiādīsu
kammaṃ mayhaṃ sakaṃ attano santakanti kammassako amhi. Kammassa dāyādoti
kammadāyādo, kammaṃ mayhaṃ dāyajjaṃ santakanti attho. Kammaṃ mayhaṃ yoni kāraṇanti
kammayoni. Kammaṃ mayhaṃ bandhūti kammabandhu, kammañātakoti attho. Kammaṃ mayhaṃ
paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa
dāyādo tena dinnaphalapaṭiggāhako bhavissāmīti attho. Yobbanamadoti yobbanaṃ
ārabbha uppannamado. Sesesupi eseva nayo. Maggo sañjāyatīti lokuttaramaggo
sañjāyati. Saṃyojanāni sabbaso pahīyantīti dasa saṃyojanāni sabbaso pahīyanti.
Anusayā byantīhontīti satta anusayā vigatantā paricchinnā  parivaṭumā honti.
Evamettha heṭṭhā pañcasu ṭhānesu vipassanā kathitā, imesu pañcasu lokuttaramaggo.
     Idāni gāthāhi kūṭaṃ gaṇhanto byādhidhammātiādimāha. Tattha ñatvā dhammaṃ
nirūpadhinti upadhirahitaṃ arahattadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe ime
tayopi made abhibhaviṃ, atikkamma ṭhitosmīti attho. Nekkhammaṃ daṭṭhu khematoti pabbajjaṃ
khemato disvā. Tassa me ahu ussāho, nibbānaṃ abhipassatoti tassa mayhaṃ
nibbānaṃ abhipassantassa vāyāmo ahosi. Anivatti bhavissāmīti pabbajjāto
anivattiko bhavissāmi, brahmacariyavāsato anivattiko, sabbaññutañāṇato anivattiko
bhavissāmi. Brahmaceraparāyanoti maggabrahmacariyaparāyano. Iminā lokuttaro
aṭṭhaṅgiko maggo kathitoti.
                      8. Licchavikumārakasuttavaṇṇanā
     [58] Aṭṭhame sajjāni dhanūnīti sajiyāni 1- āropitadhanūni ādāya. 2- Addasūti
@Footnote: 1 Ma. sajjiyāni  2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 31. http://84000.org/tipitaka/read/attha_page.php?book=16&page=31&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=691&pagebreak=1#p31


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]