ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 303.

Ariyapuggale nisīdāpeyya, tattha sotāpannānaṃ dasa pantiyo assu, sakadāgāmīnaṃ
pañca, anāgāmīnaṃ aḍḍhateyyā, khīṇāsavānaṃ diyaḍḍhā, paccekabuddhānaṃ ekā panti
bhaveyya, sammāsambuddho ekakova. Ettakassa janassa dinnadānato sammāsambuddhassa
dinnadānameva mahapphalaṃ. Itaraṃ pana:-
              vihāradānaṃ piṇḍapāto 1-     sikkhā  mettāya bhāvanā
              khayato sammasantassa          kalaṃ nāgghati soḷasiṃ.
     Teneva bhagavā parinibbānasamaye "dhammānudhammapaṭipatti anuttarā  pūjā"ti 2-
āha. Sesaṃ sabbattha uttānatthamevāti.
                         Sīhanādavaggo dutiyo.
                         ---------------
                          3. Sattāvāsavagga
                         1. Tiṭhānasuttavaṇṇanā
     [21] Tatiyassa paṭhame uttarakurukāti uttarakuruvāsino. Adhigaṇhantīti
adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamāti nittaṇhā. Aṭṭhakathāyaṃ pana
niddukkhāti vuttaṃ. Apariggahāti "idaṃ mayhan"ti pariggaharahitā. Niyatāyukāti
tesañhi nibaddhaṃ āyu vassasahassameva, gatipi nibaddhā, tato cavitvā saggeyeva
nibbattanti. Satimantoti devatānañhi ekantasukhatāya sati thirā na hoti, nerayikānaṃ
ekantadukkhitāya. Imesaṃ pana vokiṇṇasukhadukkhattā sati thirā hoti.
Idha brahmacariyavāsoti jambūdīpe buddhapaccekabuddhānaṃ uppajjanato
aṭṭhaṅgikamaggabrahmacariyavāsopi idheva hoti.
@Footnote: 1 Sī. paṇipātaṃ, cha.Ma. paṇipāto  2 dī.Ma. 10/199/121 mahāparinibbānasutta (atthato
@samānaṃ)



The Pali Atthakatha in Roman Character Volume 16 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=16&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6825&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6825&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]