ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 3.

Sakkā labhituṃ. Hīnā kāmāti pañcannaṃ nīcakulānaṃ kāmā. Majjhimā kāmāti
majjhimasattānaṃ kāmā. Paṇītā kāmāti rājarājamahāmattānaṃ kāmā. Kāmātveva
saṅkhaṃ 1- gacchantīti kāmanavasena kāmetabbavasena ca kāmāicceva saṅkhaṃ gacchanti.
Vuḍḍho hotīti mahallako hoti. Alaṃpaññoti yuttapañño. Attaguttoti attanāva
gutto rakkhito, attānaṃ vā gopetuṃ rakkhituṃ samattho. Nālaṃ pamādāyāti na yutto
pamajjituṃ. Saddhāya akataṃ hotīti yaṃ saddhāya kusalesu dhammesu kātuṃ yuttaṃ,
taṃ na kataṃ hoti. Sesapadesupi eseva nayo. Anapekkho panāhaṃ bhikkhave tasmiṃ
bhikkhusmiṃ homīti evaṃ saddhādīhi kātabbaṃ katvāva sotāpattiphale patiṭṭhite tasmiṃ
puggale anapekkho homīti dasseti. Imasmiṃ sutte sotāpattimaggo kathito.
                         8. Vacanasuttavaṇṇanā
    [8] Aṭṭhame saddhammeti sāsanasaddhamme. Assaddhoti okappanasaddhāya ca
paccakkhasaddhāya 2- cāti dvīhipi saddhāhi virahito. Cavati na patiṭṭhātīti imasmiṃ
sāsane guṇehi cavati, patiṭṭhātuṃ na sakkoti. Iti imasmiṃ sutte appatiṭṭhānañca
patiṭṭhānañca kathitaṃ.
                       9. Paṭhamaagāravasuttavaṇṇanā
    [9] Navame nāssa gāravoti agāravo. Nāssa patissoti 3- appatisso,
ajeṭṭhako anīcavutti. Sesamettha purimasadisameva.
                      10. Dutiyaagāravasuttavaṇṇanā
    [10] Dasame abhabboti abhabbataṃ patto. 4- Vuḍḍhinti vaḍḍhiṃ. Viruḷhinti
viruḷhatāya niccalabhāvaṃ. Vepullanti mahantabhāvaṃ. Sesaṃ sabbattha uttānamevāti.
                         Sekhabalavaggo paṭhamo.
@Footnote: 1 ka. saṃkhayaṃ. evamuparipi  2 cha.Ma. pakkhandanasaddhāya
@3 ka. paṭissayoti  4 cha.Ma. abhājanaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 3. http://84000.org/tipitaka/read/attha_page.php?book=16&page=3&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=45&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=45&pagebreak=1#p3


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]