ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 293.

     Medakathālikanti medakathālikā vuccati sūnakārakehi yūsanikkhamanatthāya tattha
tattha katachiddā thālikā. Parihareyyāti maṃsassa pūretvā ukkhipitvā gaccheyya.
Chiddāvachiddanti parittamahantehi chiddehi samannāgataṃ. Uggharantanti uparimukhehi
chiddehi nikkhamamānayūsaṃ. Paggharantanti adhomukhehi nikkhamamānayūsaṃ. Evamassa sakalasarīraṃ
yūsamakkhitaṃ bhaveyya. Chiddāvachiddanti navahi vaṇamukhehi parittamahantachiddaṃ. Evamettha
aṭṭhamanavamehi dvīhi aṅgehi thero attano sarīre nicchandarāgataṃ kathesi.
     Athakho so bhikkhūti evaṃ therena navahi kāraṇehi sīhanāde nadite athakho
so bhikkhu. Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto.
Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa
aparādhassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo
ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Tante mayaṃ paṭiggaṇhāmāti taṃ tava
aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā bhikkhu ariyassa vinayeti esā bhikkhu ariyassa
vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? accayaṃ accayato disvā
yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto
yo accayaṃ  accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjīti āha.
Phalatīti sace hi thero na khameyya, tassa bhikkhuno tattheva sattadhā muddhā phaleyya.
Tasmā bhagavā evamāha. Sace maṃ soti sace maṃ ayaṃ bhikkhu khamāhīti  evaṃ vadati.
Khamatu ca me soti ayaṃpi cāyasmā mayhaṃ khamatūti evaṃ thero tassa accayaṃ
paṭiggaṇhitvā sayaṃpi taṃ satthu sammukhe khamāpesīti.
                       2. Saupādisesasuttavaṇṇanā
     [12] Dutiye saupādisesanti saupādānasesaṃ. Anupādisesanti upādānasesa-
rahitaṃ niggahaṇaṃ. Mattasokārīti pamāṇakārī na paripūrakārī. Na tāvāyaṃ sāriputta



The Pali Atthakatha in Roman Character Volume 16 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=16&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6586&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6586&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]