ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 291.

                       8-10. Sajjhasuttādivaṇṇanā
     [8-10] Aṭṭhame buddhādīnaṃ paccakkhānaṃ kathitaṃ. Navame puthujjanena saddhiṃ gahitattā
"āhuneyyā"ti vuttaṃ. Dasame gotrabhūti sotāpattimaggassa anantarapaccayena
sikhāppattabalavavipassanācittena samannāgato. Sesaṃ sabbattha uttānatthamevāti.
                         Sambodhivaggo paṭhamo.
                         --------------
                           2. Sīhanādavagga
                        1. Sīhanādasuttavaṇṇanā
     [11] Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti "sace satthā cārikaṃ
pakkamitukāmo assa, imasmiṃ kāle pakkameyya. Handāhaṃ cārikagamanatthāya satthāraṃ
āpucchāmī"ti cintetvā bhikkhusaṃghaparivuto upasaṅkami. Āyasmā maṃ bhanteti so kira
bhikkhu theraṃ mahatā bhikkhuparivārena āgacchantaṃ 1- disvā "ime bhikkhū tathāgataṃ pahāya
sāriputtaṃ parivāretvā nikkhantā, gamanavicchedamassa karissāmī"ti aṭṭhānakopaṃ
bandhitvā evamāha. Tattha āsajjāti ghaṭṭetvā. Appaṭinissajjāti akkhamāpetvā
accayaṃ adassetvā. Kismiṃ pana so kāraṇe āghātaṃ bandhīti? therassa kira
dasabalaṃ vanditvā uṭṭhāya gacchato cīvarakaṇṇo tassa sarīraṃ phusi, vāto paharītipi
vadanti. Ettakena āghātaṃ bandhitvā theraṃ mahatā parivārena gacchantaṃ disvā
usūyamāno "gamanavicchedamassa karissāmī"ti evamāha. Ehi tvaṃ bhikkhūti satthā
tassa bhikkhuno vacanaṃ sutvā "na taṃ bhikkhu sāriputto paharīti vutte `bhante
tumhe attano aggasāvakasseva pakkhaṃ vahatha, na mayhan'ti mayi manopadosaṃ katvā
@Footnote: 1 cha.Ma. gacchantaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=16&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6542&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6542&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]