ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 26.

     Ujubhūtesūti kāyavācācittehi ujukesu. Chandasāti pemena. Cattantiādīsu
pariccāgavasena cattaṃ. Muttacāgatāya muttaṃ. Anapekkhacittatāya cittena na aggahitanti
anaggitaṃ. 1- Khettūpameti viruhanaṭṭhena khettasadise.
     Aññataraṃ manomayanti suddhāvāsesu ekajjhānamanena 2- nibbattaṃ devakāyaṃ.
Yathādhippāyoti yathājjhāsayo. Iminā kiṃ pucchati? tassa kira manussakāle arahattatthāya
Ajjhāsayo ahosi, taṃ pucchāmīti pucchati. Devaputtopi arahattappattatāya taggha
me bhagavā yathādhippāyoti āha. Yattha yatthūpapajjatīti tīsu vā kulasampattīsu chasu vā
kāmasaggesu yattha yattha uppajjati, tattha tattheva 3- dīghāyu yasavā hotīti. Pañcamaṃ
catukkanipāte vuttanayeneva veditabbaṃ. Chaṭṭhasattamāni uttānatthāneva.
                      8. Alabbhanīyaṭhānasuttavaṇṇanā
     [48] Aṭṭhame alabbhanīyānīti aladdhabbāni, na sakkā labhituṃ. Ṭhānānīti
kāraṇāni. Jarādhammaṃ mā jīrīti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīratu. Sesapadesupi
eseva nayo. Nacchādeyyāti na rucceyya. Abbuhīti 4- nīhari.
     Yatoti yasmiṃ kāle. Āpadāsūti upaddavesu. Na vedhatīti na kampati
nānusocati. Atthavinicchayaññūti kāraṇatthavinicchaye kusalo. Purāṇanti nibbikāratāya
porāṇakameva. Jappenāti vaṇṇabhaṇanena. Mantenāti mahānubhāvamantaparivattanena.
Subhāsitenāti subhāsitakathanena. Anuppadānenāti satassa vā sahassassa vā
dānena. Paveṇiyā vāti kulavaṃsena vā, "idaṃ amhākaṃ paveṇiyā āciṇṇaṃ, idaṃ
anāciṇṇan"ti evaṃ paveṇikathanenāti 5- attho. Yathā yathā yattha labhetha atthanti
etesu jappādīsu yena yena yattha yattha ṭhāne jarādhammādīnaṃ ajīraṇādiatthaṃ
@Footnote: 1 cha.Ma. na uggahitanti anuggahitaṃ  2 cha.Ma. ekaṃ jhānamanena  3 cha.Ma. tattha tattha
@4 Sī. abbahīti  5 Sī. paveṇidīpanenāti



The Pali Atthakatha in Roman Character Volume 16 Page 26. http://84000.org/tipitaka/read/attha_page.php?book=16&page=26&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=583&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=583&pagebreak=1#p26


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]