ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 256.

Kāmaguṇesu adhimuttaṃ. 1- Uttariṃ abhāvitanti tato uparimaggaphalatthāya abhāvitaṃ.
Tatthūpapattiyā 2- saṃvattatīti yaṃ ṭhānaṃ patthetvā kusalaṃ kataṃ, tattha nibbattanatthāya
saṃvattati. Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā
vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā, dānaṃ pana
samādhivipassanācittassa alaṅkāraparivāraṃ hoti. Tato dānena muducitto brahmavihāre
bhāvetvā brahmaloke nibbattati. Tena vuttaṃ "vītarāgassa no sarāgassā"ti.
                      6. Puññakiriyāvatthusuttavaṇṇanā
     [36] Chaṭṭhe puññakiriyā ca sā 3- tesaṃ tesaṃ ānisaṃsānaṃ vatthu cāti puñña-
kiriyāvatthu. 4- Dānādīnañhi lakkhaṇe cittaṃ ṭhapetvā "evarūpaṃ nāma amhehi dānaṃ
dātabbaṃ, sīlaṃ rakkhitabbaṃ, bhāvanā bhāvetabbā"ti sattā puññāni karonti. Dānameva
dānamayaṃ, dānacetanāsu vā purimacetanāto nipphannā sanniṭṭhāpakacetanā dānamayaṃ
sīlādīhi sīlamayādīni viya. Sesadvayesupi eseva nayo. Parittaṃ kataṃ hotīti thokaṃ
mandaṃ kataṃ hoti. Nābhisambhotīti na nipphajjati. Akataṃ hotīti 5- bhāvanāya
yogoyeva 6- anāraddho hotīti attho. Manussadobhagyanti manussesu sampatatirahitaṃ
pañcavidhaṃ nīcakulaṃ. Upapajjatīti paṭisandhivasena upagacchati, tattha nibbattatīti attho.
Mattaso katanti pamāṇena kataṃ, thokaṃ na bahuṃ. Manussasobhagyanti manussesu
subhagabhāvaṃ tividhakulasampattiṃ. 7- Adhimattanti adhikappamāṇaṃ balaṃ vā. Adhigaṇhantīti
adhibhavitvā gaṇhanti, visiṭṭhatarā jeṭṭhakā hontīti attho.
                       7. Sappurisadānasuttavaṇṇanā
     [37] Sattame sucinti suddhaṃ 8- vaṇṇasampannaṃ deti. Paṇītanti rasūpapannaṃ. 9-
@Footnote: 1 cha.Ma. vimuttaṃ 2 cha.Ma. tatrūpapattiyā
@3 Ma. puññakiriyāyo, cha. puññakiriyāni ca tāni 4 cha.Ma. vatthūni cāti
@puññakiriyāvatthūni  5 idaṃ saṃvaṇṇetabbapadaṃ pāliyaṃ na dissati
@6 Sī.,Ma. bhāvanānayayogeyeva  7 Sī. tividhakulasampattisahitaṃ  8 cha.Ma. parisuddhaṃ
@9 ka. susampannaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=16&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5745&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5745&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]