ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 25.

                         3. Iṭṭhasuttavaṇṇanā
     [43] Tatiye āyusaṃvattanikā paṭipadāti dānasīlādikā puññapaṭipadā. Sesesupi
eseva nayo. Atthābhisamayāti atthamabhigamena, 1- atthapaṭilābhenāti vuttaṃ hoti.
                       4. Manāpadāyīsuttavaṇṇanā
     [44] Catutthe uggoti guṇehi uggatattā evaṃladdhanāmo. Sālapupphakaṃ
khādanīyanti  catumadhurayojitena sālipiṭṭhena kataṃ sālapupphasadisaṃ khādanīyaṃ. Tañhi
paññāyamānaṃ vaṇṭapattakesaraṃ katvā jīrakādisambhārayutte sappimhi pacitvā
sappimpi vinivaṭṭetvā 2- kolumbe pūretvā gandhavāsaṃ gāhāpetvā sajjitvā 3-
ṭhapitaṃ hoti. Tassa 4- yāguṃ pivitvā nisinnassa bhagavato antarābhatte dātukāmo
evamāha. Paṭiggahesi bhagavāti desanāmattametaṃ, upāsako pana taṃ bhagavato ca
pañcannañca bhikkhusatānaṃ adāsi. Yathā ca etaṃ, evaṃ sūkaramaṃsādīnipi. Tattha
sampannakolakanti sampannabadaraṃ. Sūkaramaṃsanti madhurarasehi badarehi saddhiṃ
jīrakādisambhārehi yojetvā pakkaṃ ekasaṃvaccharikaṃ sūkaramaṃsaṃ. Nibbattatelakanti 5-
vinivattitatelaṃ. Nāliyasākanti saddhiṃ sālipiṭṭhena madditvā  jīrakādisaṃyutte
sappimhi pacitvā catumadhurena yojetvā vāsaṃ gāhāpetvā ṭhapitaṃ nāḷiyasākaṃ. 6- Netaṃ
bhagavato kappatīti ettha akappiyaṃ upādāya kappiyampi na kappatīti vuttaṃ,
seṭṭhī pana sabbaṃpi taṃ āharāpetvā rāsiṃ katvā yaṃ yaṃ akappiyaṃ, taṃ taṃ
antarāpaṇaṃ pahiṇitvā kappiyaṃ upabhogaparibhogabhaṇḍaṃ adāsi. Candanaphalakaṃ nātimahantaṃ
dīghato aḍḍhateyyaratanaṃ, tiriyaṃ diyaḍḍharatanaṃ, sāravarabhaṇḍattā pana mahagghaṃ ahosi.
Bhagavā taṃ paṭiggahetvā khaṇḍākhaṇḍikaṃ chedāpetvā bhikkhūnaṃ añjanapiṃsanatthāya
dāpesi.
@Footnote: 1 cha.Ma. atthassa abhisamāgamena 2 cha.Ma. sappiṃ vinivattetvā 3 cha.Ma. pidahitvā
@lañchetvā  4 cha.Ma. taṃ so  5 Sī. nibaddhatelakanti  6 ka. nāḷiyāsākanti
@7 cha.Ma. nāliyasākaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 25. http://84000.org/tipitaka/read/attha_page.php?book=16&page=25&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=559&pagebreak=1#p25


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]