ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 23.

Aggaphalāni. Paṭhamaṃ sīlavantesu patiṭṭhāpetīti paṭhamaṃ sīlavantānaṃ datvā pacchā attanā
paribhuñjati. Vadaññūti bhāsitaññū. Kālena dinnanti yuttappattakālena 1- dinnaṃ.
Anumodantīti ekamante ṭhitā anumodanti. Veyyāvaccanti kāyena veyyāvaṭikakammaṃ
karonti. Appaṭivānacittoti anukkaṇṭhitacitto. Yattha dinnaṃ mahapphalanti yasmiṃ
ṭhāne dinnaṃ mahapphalaṃ hoti, tattha dadeyya.
                         7. Bhojanasuttavaṇṇanā
     [37] Sattame āyuṃ detīti āyudānaṃ. Vaṇṇanti sarīravaṇṇaṃ. Sukhanti
kāyikacetasikasukhaṃ. Balanti sarīrathāmaṃ. Paṭibhāṇanti yuttamuttapaṭibhāṇaṃ.
                         8. Saddasuttavaṇṇanā
      [38] Aṭṭhame anukampantīti anuggaṇhanti. Khandhimāva mahādumoti
khandhasampanno mahārukkho viya. Manorame āyataneti ramaṇīye samosaraṇaṭṭhāne. Chāyaṃ
chāyatthikā yantīti chāyāya atthikāva chāyaṃ upagacchanti. Nivātavuttinti nīcavuttiṃ.
Atthaddhanti kodhamānatthaddhatāya rahitaṃ. Soratanti soraccena sucisīlena samannāgataṃ.
Sakhilanti sammodakaṃ.
                         9. Puttasuttavaṇṇanā
     [39]  Navame bhato vā no bharissatīti amhehi thaññapāyanahattha-
pādavaḍḍhanādīhi bhato paṭijaggito amhe mahallakakāle hatthapādadhovananhāpanayāgubhatta-
dānādīhi bharissati. Kiccaṃ vā no karissatīti attano kammaṃ ṭhapetvā
amhākaṃ rākulādīsu uppannakiccaṃ gantvā karissati. Kulavaṃso ciraṃ ṭhassatīti
amhākaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhante putte
kulavaṃso ciraṃ ṭhassati, amhehi vā pavattitāni salākabhattādīni anupacchinditvā
@Footnote: 1 Sī. kāle dinnanti yuttappattakāle



The Pali Atthakatha in Roman Character Volume 16 Page 23. http://84000.org/tipitaka/read/attha_page.php?book=16&page=23&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=513&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=513&pagebreak=1#p23


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]