ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 210.

                       3. Tatiyavinayadharasuttavaṇṇanā
     [77] Tatiye vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti.
Asaṃhīroti na sakkā hoti gahitaggahaṇaṃ vissajjāpetuṃ.
                       9. Satthusāsanasuttavaṇṇanā
     [83] Navame ekoti adutiyo. Vūpakaṭṭhoti kāyena gaṇato, cittena kilesehi
vūpakaṭṭho dūrībhūto. Appamattoti satiavippavāse ṭhito. Pahitattoti pesitatto.
Nibbidāyāti vaṭṭe ukkaṇṭhanatthāya. Virāgāyāti rāgādīnaṃ virajjanatthāya.
Nirodhāyāti appavattikaraṇatthāya. Vūpasamāyāti kilesavūpasamāya appavattiyā.
Abhiññāyāti tilakkhaṇaṃ āropetvā abhijānanatthāya. Sambodhāyāti maggasaṅkhātassa
sambodhassa atthāya. Nibbānāyāti nibbānassa sacchikaraṇatthāya.
                      10. Adhikaraṇasamathasuttavaṇṇanā
     [84] Dasame adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā.
Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti
samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo .pe. Tiṇavitthārakoti ime
satta samathā dātabbā. Tesaṃ vinicchayo vinayavaṇṇanāto 1- gahetabbo. Apica dīghanikāye
saṅgītisuttavaṇṇanāyaṃpi 2- vitthāritoyeva, tathā majjhimanikāye sāmagāmasutta-
vaṇṇanāyāti.
                         Vinayavaggo aṭṭhamo.
@Footnote: 1 cha.Ma. vinicchayo vinayasaṃvaṇṇanato  2 su.vi. 3/331/239,240-2



The Pali Atthakatha in Roman Character Volume 16 Page 210. http://84000.org/tipitaka/read/attha_page.php?book=16&page=210&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4694&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4694&pagebreak=1#p210


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]