ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 21.

Vijaṭanadhovanarajanaveṇikaraṇādīsu kappāsassa ca vaṭṭanapisanaphoṭanakantanādīsu 1- chekā
bhavissāma. Tatrupāyāyāti tasmiṃ uṇṇākappāsasaṃvidhāne upāyabhūtāya "imasmiṃ kāle
idaṃ nāma kātuṃ vaṭṭatī"ti evaṃ pavattāya vīmaṃsāya samannāgatā. Alaṃ kātuṃ
alaṃ saṃvidhātunti attanā kātuṃpi parehi kārāpetuṃpi yuttā 2- ceva samatthā ca
bhavissāmāti attho.
     Katañca katato jānissāma, akatañca akatatoti sakalaṃ divasaṃ idaṃ nāma
kammaṃ katvā āgatānaṃ, upaḍḍhadivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, nikkammānaṃ
gehe nisinnānaṃ idaṃ nāma dātuṃ evañca kātuṃ vaṭṭatīti evaṃ jānissāma.
Gilānakānañca balābalanti sace hi gilānakāle tesaṃ bhesajjabhojanādīni datvā
rogaṃ phāsuṃ na karonti, "ime arogakāle amhe yaṃ icchanti, taṃ karonti. 3-
Gilānakāle atthibhāvaṃpi no na jānantī"ti virattarūpā pacchā kiccāni na karonti,
dukkaṭāni vā karonti. Tasmā nesaṃ balābalaṃ ñatvā dātabbañca kattabbañca
jānissāmāti evaṃ tumhehi sikkhitabbanti dasseti. Khādanīyaṃ bhojanīyaṃ cassāti
khādanīyañca bhojanīyañca assa antojanassa. Paccayaṃsenāti 4- paṭilabhitabbena aṃsena,
attano attano laddhabbakoṭṭhāsānurūpenāti attho. Saṃvibhajissāmāti dassāma.
Sampādessāmāti sampādayissāma.
     Adhuttīti purisadhuttasurādhuttatāvasena adhuttiyo. Athenīti atheniyo acoriyo.
Asoṇḍīti surāsoṇḍatādivasena asoṇḍiyo.
     Evaṃ suttantaṃ niṭṭhapetvā idāni gāthāhi kūṭaṃ gaṇhanto yo naṃ bharati
sabbadātiādimāha. Tattha bharatīti posati paṭijaggati. Sabbakāmaharanti sabbakāmadadaṃ.
Sotthīti su itthī. Evaṃ vattatīti ettakaṃ vattaṃ pūretvā vattati. Manāpā nāma
te devāti nimmānaratī devā. Te hi icchiticchitaṃ rūpaṃ māpetvā abhiramaṇato
nimmānaratīti ca manāpāti ca vuccantīti.
@Footnote: 1 Sī. vaṭṭanapiñchana...  2 ka. yuttameva  3 cha.Ma. kārenti 4 cha.Ma. paccaṃsenāti



The Pali Atthakatha in Roman Character Volume 16 Page 21. http://84000.org/tipitaka/read/attha_page.php?book=16&page=21&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=467&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=467&pagebreak=1#p21


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]