ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 209.

Idañca pana suttaṃ kathetvā satthā cūḷaccharāsaṅghātasuttaṃ kathesi. Navamaṃ
uttānatthameva.
                         10. Arakasuttavaṇṇanā
     [74] Dasame parittanti appaṃ thokaṃ. Tañhi sarasaparittatāyapi khaṇaparittatāyapi
ṭhitiparittatāyapi parittameva. Lahuṃ uppajjitvā nirujjhanato lahukaṃ. 1- Mantāya
phoṭṭhabbanti mantāya phoṭṭhabbaṃ, puññāya jānitabbanti attho. Pabbateyyāti
pabbatasambhavā. Hārahārinīti rukkhanaḷaveḷuādīni haritabbāni harituṃ samatthā. Sesaṃ
sabbattha uttānamevāti.
                          Mahāvaggo sattamo
                         ---------------
                            8. Vinayavagga
                       1. Paṭhamavinayadharasuttavaṇṇanā
     [75] Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti.
Sesapadesupi eseva nayo.
                       2. Dutiyavinayadharasuttavaṇṇanā
     [76] Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti koṭṭhāsato
suṭṭhu vibhattāni. Suppavattīnīti āvajjitāvajjitaṭṭhāne suṭṭhu pavattāni daḷhaṃ
paguṇāni. Suvinicchitānīti suṭṭhu vinicchitāni. Suttasoti vibhaṅgato.
Anubyañjanasoti khandhakaparivārato.
@Footnote: 1 Sī. lahusaṃ, ṭīkāyaṃ ca



The Pali Atthakatha in Roman Character Volume 16 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=16&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4674&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4674&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]