ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 200.

Parinibbutoti bodhipallaṅkeyeva kilesaparinibbānena parinibbuto. Evaṃ aniccalakkhaṇaṃ
dīpetvā satthari desanaṃ vinivaṭṭente pañcasatāpi te aniccakammaṭṭhānikā bhikkhū
desanānusārena ñāṇaṃ pesetvā nisinnāsanesuyeva arahattaṃ pāpuṇiṃsūti.
                        3. Nagaropamasuttavaṇṇanā
     [67] Tatiye yatoti yadā. Paccantimanti raṭṭhapariyante raṭṭhāvasāne niviṭṭhaṃ.
Majjhadesanagarassa pana rakkhākiccaṃ natthi, tena taṃ na gahitaṃ. Nagaraparikkhārehi
parikkhatanti 1- nagarālaṅkārehi alaṅkataṃ. Akaraṇīyanti akattabbaṃ ajiniyaṃ. 2-
Gambhīranemāti gambhīraāvāṭā. Sunikhātāti suṭṭhu sannisīdāpitā. Taṃ panetaṃ
esikāthambhaṃ iṭṭhakāhi vā karonti silāhi vā khadirādīhi vā sārarukkhehi. Taṃ
nagaraguttatthāya karontā bahinagare karonti, alaṅkāratthāya karontā antonagare. Taṃ
iṭṭhakāmayaṃ karontā mahantaṃ āvāṭaṃ katvā cayaṃ cinitvā upari aṭṭhaṃsaṃ katvā sudhāya
limpanti. Yadā hatthinā dantehi abhihato na calati, tadā sulitto nāma hoti.
Silāthambhādayopi aṭṭhaṃsāeva honti. Te sace aṭṭha ratanā honti, caturatanamattaṃ āvāṭe
pavisati, caturatanamattaṃ upari hoti, soḷasaratanavīsatiratanesupi eseva nayo. Sabbesañhi
upaḍḍhaṃ heṭṭhā hoti upaḍḍhaṃ upari. Te gomuttavaṅkā honti, tena tesaṃ antare
padaramayaṃ 3- katvā kammaṃ kātuṃ sakkā hoti, te pana katacittakammā paggahitaddhajāva
honti.
     Parikhāti parikkhipitvā ṭhitamātikā. Anupariyāyapathoti anto pākārassa
pākārena 4- saddhiṃ gato mahāpatho, yattha ṭhitā bahipākāre ṭhitehi saddhiṃ yujjhanti.
Salākanti saratomarādinissaggiyāvudhaṃ. Jevanikanti ekatodhārādhisesāvudhaṃ.
@Footnote: 1 Sī.,Ma. parikkhittanti                2 Sī. agamanīyaṃ, Ma. atthapanīyaṃ
@3 Sī. padaracayaṃ, Ma. suparicayaṃ                 4 cha.Ma. antopākārena



The Pali Atthakatha in Roman Character Volume 16 Page 200. http://84000.org/tipitaka/read/attha_page.php?book=16&page=200&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4462&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4462&pagebreak=1#p200


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]