ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 2.

     Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca
paṭivijjhituṃ samatthāya. Paññāya samannāgatoti vipassanāpaññāya ceva maggapaññāya
ca samaṅgībhūto. Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi
ārakā ṭhitāya parisuddhāya. Nibbedhikāyāti sā ca vinivijjhanato 1- nibbedhikāti
vuccati, tāya samannāgatoti attho. Tattha maggapaññā samucchedavasena anibbiddha-
pubbaappadālitapubbalobhakkhandhadosakkhandhamohakkhandhe nibbijjhati padāletīti
nibbedhikā, vipassanāpaññā tadaṅgavasena nibbedhikā, maggapaññāya paṭilābha-
saṃvattanato tibbipassanā 2- nibbedhikāti vattuṃ vaṭṭati. Sammādukkhakkhayagāminiyāti
idhāpi maggapaññā sammā hetunā nayena vaṭṭadukkhañca kilesadukkhañca khepayamānā
gacchatīti sammādukkhakkhayagāminī nāma, vipassanāpaññā tadaṅgavasena vaṭṭadukkhañca
kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā
maggapaññāya paṭilābhāya saṃvattanatopesā dukkhakkhayagāminīti veditabbā. Iti imasmiṃ
sutte pañca balāni missakāneva kathitāni, tathā pañcame.
                        6. Samāpattisuttavaṇṇanā
    [6] Chaṭṭhe akusalassa samāpattīti akusaladhammassa samāpajjanā, tena saddhiṃ 3-
samaṅgībhāvoti attho. Pariyuddhāya 4- tiṭṭhatīti pariyonaddhitvā 5- tiṭṭhati.
                         7. Kāmasuttavaṇṇanā
    [7] Sattame kāmesu laḷitāti 6- vatthukāmakilesakāmesu laḷitā abhiratā.
Asitabyābhaṅginti tiṇalāyanaasitañceva tiṇavahanakājañca. Kulaputtoti ācārakula-
putto. Ohāyāti pahāya. Al vacanāyāti yuttaṃ vacanāya. Labbhāti sulabhā
@Footnote: 1 Sī. sāyeva nibbijjhanato, cha.Ma. atinivijjhanato 2 ka. vāpi vipassanā
@3 ka. samāpajjanabhāvena saddhiṃ  4 cha.Ma. pariyuṭṭhāya
@5 cha.Ma. pariyonandhitvā  6 Sī. salāḷitāti



The Pali Atthakatha in Roman Character Volume 16 Page 2. http://84000.org/tipitaka/read/attha_page.php?book=16&page=2&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=22&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=22&pagebreak=1#p2


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]