ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 19.

Vijjulatāya samannāgato. Satakkathūti satakūṭo, ito cito ca uṭṭhatena
valāhakakūṭasatena samannāgatoti attho. Dassanasampannoti sotāpanno. Bhogaparibyūḷhoti
udakoghena viya dānavasena dīyamānehi bhogehi paribyūḷho, devalokasampāpitoti
attho. Peccāti paraloke. Sagge pamodatīti 1- yasmiṃ sagge uppajjati, tattheva
modati pamodatīti.
                         2. Cundīsuttavaṇṇanā
     [32] Dutiye pañcahi rathasatehīti bhuttapātarāsā pitu santikaṃ pesetvā
pañca rathasatāni yojāpetvā tehi parivutāti attho. Upasaṅkamīti bhātarā
saddhiṃ pavattitapañhāsākacchaṃ pucchissāmīti gandhamālācuṇṇādīni ādāya upasaṅkami.
Yadeva so hotīti yadāeva so hoti. Athavā yoeva so hoti. Ariyakantāni
sīlānīti maggaphalasampayuttāni sīlāni. Tāni hi ariyānaṃ kantāni hontīti,
bhavantarepi na pariccajanti. 2- Sesaṃ catukkanipāte aggappasādasutte 3- vuttanayeneva
veditabbaṃ.
                         3. Uggahasuttavaṇṇanā
     [33] Tatiye bhaddiyeti bhaddiyanagare. Jātiyāvaneti sayaṃ jāte aropite 4-
himavantena saddhiṃ ekābaddhe vanasaṇḍe, taṃ nagaraṃ upanissāya tasmiṃ vane viharatīti
attho. Attacatutthoti attanā catuttho. Kasmā panesa bhagavantaṃ attacatutthaṃyeva
nimantesi? gehe kirassa mahantaṃ maṅgalaṃ, tattha mahantena saṃvidhānena 5- bahū
manussā sannipatissanti. Te bhikkhusaṃghaṃ parivisantena dussaṅgahā bhavissantīti
attacatutthaṃyeva nimantesi. Apicassa evaṃpi ahosi "daharakumārikāyo mahābhikkhusaṃgha-
majjhe satthari ovadante olokayamānā 6- ovādaṃ  gahetuṃ na sakkuṇeyyun"ti.
@Footnote: 1 Sī. sagge ca modatīti  2 Sī. apariccajiyāni
@3 aṅ. catukka. 21/34/39 aggappasādasutta  4 Sī. aropime
@5 Sī. saṃvidhānena bhavitabbaṃ, Ma. parivārena  6 cha.Ma. olīnamanā



The Pali Atthakatha in Roman Character Volume 16 Page 19. http://84000.org/tipitaka/read/attha_page.php?book=16&page=19&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=419&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=419&pagebreak=1#p19


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]