ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 150.

Dutiyapadepi eseva nayo. Pariyesanāpi hi tassa nissandavipākoti. Imasmiṃ sutte
vaṭṭavivaṭṭaṃ kathitaṃ.
                        10. Sīhanādasuttavaṇṇanā
     [64] Dasame āsabhaṇṭhānanti seṭṭhaṃ niccalaṭṭhānaṃ. Sīhanādanti abhītanādaṃ
pamukhanādaṃ. Brahmacakkanti seṭṭhaṃ ñāṇacakkaṃ paṭivedhañāṇañceva sesañāṇañca. 1-
Ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Yampīti yena ñāṇena. Idampi tathāgatassāti
idaṃpi ṭhānāṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hoti. Evaṃ sabbapadesu
attho veditabbo. Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ
kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha
gatiupadhikālappayogā vipākassa ṭhānaṃ, kammaṃ hetu. Jhānavimokkhasamādhisamāpattīnanti
catunnaṃ jhānānaṃ aṭṭhannaṃ vimokkhānaṃ tiṇṇaṃ samādhīnaṃ navannaṃ anupubbasamāpattīnañca.
Saṅkilesanti hānabhāgiyaṃ dhammaṃ. Vodānanti visesabhāgiyaṃ dhammaṃ. Vuṭṭhānanti
"vodānaṃpi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānaṃpi vuṭṭhānan"ti 2- evaṃ
vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ
uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā "vodānaṃpi vuṭṭhānan"ti vuttaṃ.
Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ
hoti. Taṃ sandhāya "tamhā tamhā samādhimhā vuṭṭhānaṃpi vuṭṭhānan"ti vuttaṃ.
Anekavihitantiādīni visuddhimagge 3- vaṇṇitāni. Āsavakkhayañāṇaṃ heṭṭhā
vuttatthameva. Purimassāpi ñāṇattayassa vitthārakathaṃ icchantena majjhimaṭṭhakathāya
mahāsīhanādavaṇṇanā 4- oloketabbā. Samāhitassāti ekaggacittassa. Samādhi maggoti
samādhi etesaṃ
@Footnote: 1 cha.Ma. desanāñāṇañca  2 abhi.vi. 35/828/419 dasakaniddesa
@3 suddhi. 2/153 abhiññāniddesa  4 pa.sū. 1/146/339



The Pali Atthakatha in Roman Character Volume 16 Page 150. http://84000.org/tipitaka/read/attha_page.php?book=16&page=150&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3384&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3384&pagebreak=1#p150


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]