ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 98.

Bahussutā. Āgatāgamāti eko nikāyo eko āgamo nāma, dve nikāyā
dve āgamā nāma, pañca nikāyā pañca āgamā nāma, etesu āgamesu yesaṃ
ekopi āgamo āgato paguṇo paggahito, 1- te āgatāgamā nāma. Dhammadharāti
suttantapiṭakadhaRā. Vinayadharāti vinayapiṭakadhaRā. Mātikādharāti dvemātikādhaRā.
Paripucchatīti atthānatthaṃ kāraṇākāraṇaṃ pucchati. Paripañhatīti "imannāma
pucchissāmī"ti aññātuṃ labhati pariggaṇhati. 2- Sesamettha uttānatthameva.
      Imasmiṃ pana sutte paṭhamaṃ paññā āgatā, pacchā viriyañca kalyāṇa-
mittūpasevanā ca. Tattha paṭhamaṃ arahattaṃ patvā pacchā viriyaṃ katvā kalyāṇamittā
sevitabbāti na evaṃ attho daṭṭhabbo, desanāya nāma heṭṭhimena vā paricchedo
hoti uparimena vā dvīhipi vā koṭīhi. Idha pana uparimena paricchedo veditabbo.
Tasmā kathentena paṭhamaṃ kalyāṇamittaupanissayaṃ dassetvā majjhe viriyaṃ dassetvā
pacchā arahattaṃ kathetabbanti.
                         Rathakāravaggo dutiyo.
                           -----------
                  3. Puggalavagga 1. Samiddhasuttavaṇṇanā
      [21] Tatiyassa paṭhame jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ
sacchikarotīti kāyasakkhī. Diṭṭhantaṃ pattoti diṭṭhippatto. Saddahanto vimuttoti
saddhāvimutto. Khamatīti ruccati. Abhikkantataroti atisundarataro. Paṇītataroti
atipaṇītataro. Saddhindriyaṃ adhimattaṃ hotīti samiddhattherassa kira arahattamaggakkhaṇe
saddhindriyaṃ dhuraṃ ahosi, sesāni cattāri sahajātindriyāni tasseva parivārāni
ahesuṃ. Iti thero attanā paṭividdhamaggaṃ kathento evamāha. Mahākoṭṭhitattherassa
@Footnote: 1 cha.Ma. pavattito, Sī.,i. pavattati  2 cha.Ma.,i. aññāti tuleti pariggaṇhāti



The Pali Atthakatha in Roman Character Volume 15 Page 98. http://84000.org/tipitaka/read/attha_page.php?book=15&page=98&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2188&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2188&pagebreak=1#p98


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]