ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 96.

      Aññesaṃ bhojanavelāya pana bhuñjituṃ āgantvā pātova bhaṇḍaṃ paṭisāmetvā
gharaṃ gantvā bhuñjitvā niddāyitvā sāyaṃ puna āpaṇaṃ āgacchanto majjhantikasamayaṃ
na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātova vissajjetuṃ
na sampāpuṇiṃsu, divākāle pana paresaṃ asañcārakkhaṇe āpaṇaṃ gantvā appagghena
denti, yañca bhojanavelāya puññavanto issarā "āpaṇato idañcidañca
laddhuṃ vaṭṭatī"ti pahiṇitvā āharāpenti, tappaccayassa lābhassa assāmiko
āpaṇiko 1- hoti.
      Yāva yāmabherinikkhamanā 2- pana antoāpaṇe dīpaṃ jālāpetvā anisīdanto
sāyaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātopi
divāpi vissajjetuṃ na sampāpuṇiṃsu, sāyaṃ pana āpaṇaṃ gantvā appagghena
denti, tappaccayassa lābhassa assāmiko hoti.
      Na sakkaccaṃ samādhinimittaṃ adhiṭṭhātīti sakkaccakiriyāya samādhiṃ na samāpajjati.
Ettha ca pātova cetiyaṅgaṇabodhiyaṅgaṇesu vattaṃ katvā senāsanaṃ pavisitvā yāva
bhikkhācāravelā, tāva samāpattiṃ appetvā anisīdanto pubbaṇhasamayaṃ na
sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Pacchābhattaṃ pana piṇḍapātapaṭikkanto
rattiṭṭhānadivāṭṭhānaṃ pavisitvā yāva sāyaṇhasamayā samāpattiṃ appetvā anisīdanto
majjhantikasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sāyaṃ pana cetiyaṃ
vanditvā therupaṭṭhānaṃ katvā senāsanaṃ pavisitvā paṭhamayāmaṃ samāpattiṃ samāpajjitvā
anisīdanto sāyaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sukkapakkho
vuttapaṭipakkhanayeneva veditabbo. Apicettha "samāpattiṃ appetvā"ti vuttaṭṭhāne
samāpattiyā asati vipassanāpi vaṭṭati, samādhinimittanti ca samādhiārammaṇaṃpi
vaṭṭatiyeva. Vuttaṃpi cetaṃ "samādhipi samādhinimittaṃ, samādhārammaṇampi 3-
samādhinimittan"ti.
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 Ma. yāva sāmino nikkhamanā
@3 Ma. samādhārammaṇopi dhammo



The Pali Atthakatha in Roman Character Volume 15 Page 96. http://84000.org/tipitaka/read/attha_page.php?book=15&page=96&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2140&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2140&pagebreak=1#p96


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]