ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 94.

      Sato sampajānoti satiyā ceva sampajaññena ca samannāgato. Kathaṃ panesa
niddāyanto sato sampajāno nāma hotīti? purimappavattivasena. Ayaṃ hi caṅkame
caṅkamanto niddāya okkamanabhāvaṃ ñatvā pavattamānaṃ kammaṭṭhānaṃ ṭhapetvā mañce
vā phalake vā nipanno niddaṃ upagantvā puna pabujjhamāno kammaṭṭhānaṃ ṭhitaṭṭhāne
gaṇhantoyeva pabujjhati. Tasmā niddāyantopi sato sampajāno nāma hoti. Ayaṃ
tāva mūlakammaṭṭhāne nayo. 1- Pariggahakammaṭṭhānavasenāpi panesa sato sampajāno
nāma hoti. Kathaṃ? ayaṃ hi caṅkamanto niddāya okkamanabhāvaṃ ñatvā pāsāṇaphalake
vā mañce vā dakkhiṇena passena nipajjitvā paccavekkhati "acetano kāyo
acetane mañce patiṭṭhito, acetano mañco acetanāya paṭhaviyā, acetanā paṭhavī
acetane udake, acetanaṃ udakaṃ acetane vāte, acetano vāto acetane ākāse
patiṭṭhito. Tattha ākāsaṃpi `ahaṃ vātaṃ ukkhipitvā 2- ṭhitan'ti na jānāti,
vātopi `ahaṃ ākāse patiṭṭhito'ti na jānāti. Tathā vāto na jānāti `ahaṃ
udakaṃ ukkhipitvā ṭhito'ti .pe. Mañco na jānāti `ahaṃ kāyaṃ ukkhipitvā ṭhito'ti,
kāyo na jānāti `ahaṃ mañce patiṭṭhito'ti. Na hi tesaṃ aññamaññaṃ ābhogo
vā samannāhāro vā manasikāro vā cetanā vā paṭṭhanā vā atthī"ti tassa
evaṃ paccavekkhato taṃ paccavekkhaṇacittaṃ bhavaṅgaṃ otarati. Evaṃ niddāyantopi sato
sampajāno nāma hotīti.
      Uṭṭhānasaññaṃ manasikaritvāti "ettakaṃ ṭhānaṃ gate cande vā tārakāya vā
uṭṭhahissāmī"ti uṭṭhānakālaparicchedikaṃ saññaṃ manasikaritvā, citte ṭhapetvāti
attho. Evaṃ katvā sayito hi yathāparicchinneyeva kāle uṭṭhahati.
@Footnote: 1 cha.Ma.,i. nayova        2 Sī.,i. uccalitvā. evamuparipi



The Pali Atthakatha in Roman Character Volume 15 Page 94. http://84000.org/tipitaka/read/attha_page.php?book=15&page=94&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=2096&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=2096&pagebreak=1#p94


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]