ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 79.

Hi gatamaggo rukkhagacchagāmanigamādīni jhāpetvā gacchantassa indaggino gatamaggo
viya hoti, yathā tena 1- jhāmaṭṭhānamattameva aṅgāramasichārikāsamākulaṃ paññāyati.
Paṇḍitena gatamaggo kūpasobbhādayo 2- pūretvā vividhasassasampadaṃ āvahamānena
cātuddisikameghena 3- gatamaggo viya hoti. Yathā tena gatamaggena udakapūrāni ceva
vividhasassaphalāphalāni ca tāni ṭhānāni paññāyanti, evaṃ paṇḍitena gatamagge
sampattiyeva paññāyati. 4- Sesamettha uttānatthameva.
                         3. Cintīsuttavaṇṇanā
      [3] Tatiye bālalakkhaṇānīti "bālo ayan"ti etehi lakkhīyati ñāyatīti
bālalakkhaṇāni. Tāneva 5- sañjānanakāraṇānīti bālanimittāni. Bālāpadānānīti
bālassa apadānāni. 6- Duccintitacintīti cintayanto abhijjhābyāpādamicchādassana-
vasena duccintitameva cinteti. Dubbhāsitabhāsīti bhāsamānopi musāvādādibhedaṃ
dubbhāsitameva bhāsati. Dukkaṭakammakārīti karontopi pāṇātipātādivasena
dukkaṭakammameva karoti. Paṇḍitalakkhaṇānītiādi vuttānusāreneva veditabbaṃ.
Sucintitacintītiādīni cettha manosucaritādīnaṃ vasena yojetabbāni.
                         4. Accayasuttavaṇṇanā
      [4] Catutthe accayaṃ accayato na passatīti attano aparādhaṃ aparādhato
na passati. Accayato disvā yathādhammaṃ na paṭikarotīti "aparaddhaṃ mayā"ti ñatvāpi
yo dhammo, taṃ na karoti, daṇḍakammaṃ āharitvā accayaṃ na deseti nakkhamāpeti.
Accayaṃ desentassa yathādhammaṃ na paṭiggaṇhātīti parassa "viraddhaṃ mayā"ti ñatvā
daṇḍakammaṃ āharitvā khamāpentassa na khamati. Sukkapakkho vuttapaṭipakkhato veditabbo.
@Footnote: 1 cha.Ma.,i. yathā tenāti pāṭho na dissati  2 cha.Ma. kusobbhādayo
@3 cha.Ma. catudīpikameghena   4 cha.Ma.,i. paññāyati no vipattiyoti
@5 cha.Ma.,i. tānevassa   6 Sī.,i. bālassa caritāpadānānīti bālāpadānāni



The Pali Atthakatha in Roman Character Volume 15 Page 79. http://84000.org/tipitaka/read/attha_page.php?book=15&page=79&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1741&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1741&pagebreak=1#p79


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]