ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 69.

      [143] Dutiye cattāro paccayā yajanakavasena yāgo nāma, dhammopi
yajanakavasena yāgoti veditabbo.
      [144] Tatiye āmisassa cajanaṃ āmisacāgo, dhammassa cajanaṃ dhammacāgo.
Catutthe upasaggamattaṃ viseso.
      [146] Pañcame catunnaṃ paccayānaṃ bhuñjanaṃ āmisabhogo, dhammassa bhuñjanaṃ
dhammabhogo. Chaṭṭhe upasaggamattaṃ viseso.
      [148] Sattame catunnaṃ paccayānaṃ saṃvibhajanaṃ āmisasaṃvibhāgo, dhammassa
saṃvibhajanaṃ dhammasaṃvibhāgo.
      [149] Aṭṭhame catūhi paccayehi saṅgaho āmisasaṅgaho, dhammena saṅgaho
dhammasaṅgaho.
      [150] Navame catūhi paccayehi anuggaṇhanaṃ āmisānuggaho, dhammena
anuggaṇhanaṃ dhammānuggaho.
      [151] Dasame catūhi paccayehi anukampanaṃ āmisānukampā, dhammena anukampanaṃ
dhammānukampāti.
                          Dānavaggo tatiyo.
                           ----------
                      14. 4. Santhāravaggavaṇṇanā
      [152] Catutthassa paṭhame catūhi paccayehi attano ca parassa ca anantaraṃ
paṭicchādanavasena 1- santharaṇaṃ āmisasanthāro, 2- dhammena santharaṇaṃ dhammasanthāro.
@Footnote: 1 cha.Ma. antarapaṭicchādanavasena  2 Ma. āmisasandhāro



The Pali Atthakatha in Roman Character Volume 15 Page 69. http://84000.org/tipitaka/read/attha_page.php?book=15&page=69&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1531&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1531&pagebreak=1#p69


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]