ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 68.

Pasādaṃ janeti. Pasādanīye ṭhāne appasādanti supaṭipadāya sammāpaṭipadāya
"ayaṃ duppaṭipadā micchāpaṭipadā"ti appasādaṃ janetīti. Sesamettha uttānameva.
      [137] Sattame dvīsūti dvīsu okāsesu dvīsu kāraṇesu. Micchāpaṭi-
pajjamānoti micchāpaṭipattiṃ āpajjamāno. 1- Mātari ca pitari cāti mittavinduko
viya mātari, ajātasattu viya pitari. Sukkapakkho vuttanayeneva veditabbo.
      [138] Aṭṭhame tathāgate ca tathāgatasāvake cāti devadatto viya tathāgate,
kokāliko viya ca tathāgatasāvake. Sukkapakkhe ānandatthero viya tathāgate,
nandagopālakaseṭṭhiputto 2- viya ca tathāgatasāvake.
      [139] Navame sacittavodānanti sakacittassa vodānaṃ, aṭṭhannaṃ samāpattīnaṃ
etaṃ nāmaṃ. Na ca kiñci loke upādiyatīti loke ca rūpādīsu dhammesu kiñci
ekaṃ dhammaṃpi na gaṇhāti 3- na parāmasati. Evamettha anupādānannāma dutiyo dhammo
hoti. Dasamaekādasamaṃ uttānamevāti. 4-
                        Āyācanavaggo dutiyo.
                         -------------
                       13. 3. Dānavaggavaṇṇanā
      [142] Tatiyassa paṭhame dānānīti dānādīnaṃ 5- diyyanakavasena dānāni,
deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ.
Āmisadānanti cattāro paccayā diyyanakavasena āmisadānaṃ nāma. Dhammadānti
idhekacco amatuppattipaṭipadaṃ 6- kathetvā deti, idaṃ dhammadānaṃ nāma.
@Footnote: 1 cha.Ma.,i. paṭipajjamāno  2 Sī.,i. bhūtavālikaseṭṭhiputto  3 Ma. nappaṭiggaṇhāti
@4 cha.Ma.,i. dasamekādasamāni uttānatthānevāti  5 cha.Ma. ayaṃ pāṭho na dissati
@6 cha.Ma. amatapattipaṭipadaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 68. http://84000.org/tipitaka/read/attha_page.php?book=15&page=68&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1509&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1509&pagebreak=1#p68


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]