ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 66.

      [124] Chaṭṭhe subhanimittanti iṭṭhārammaṇaṃ.
      [125] Sattame paṭighanimittanti aniṭṭhanimittaṃ.
      [126] Aṭṭhame parato ca ghosoti parassa santikā asaddhammassavanaṃ.
      [127] Navame parato ca ghosoti parassa santikā saddhammassavanaṃ. Sesaṃ
sabbattha uttānamevāti.
                       Āsāduppajahavaggo paṭhamo.
                         --------------
                      12. 2. Āyācanavaggavaṇṇanā
      [131] Dutiyassa paṭhame saddho bhikkhave bhikkhu evaṃ sammā āyācamāno
āyāceyyāti saddho bhikkhu uṭṭhahitvā "yādiso sāriputtatthero paññāya, ahaṃpi
tādiso homi. Yādiso moggallānatthero iddhiyā, ahaṃpi tādiso homī"ti evaṃ
āyācanto pihento paṭṭhento yaṃ atthi, tasseva paṭṭhitattā sammā paṭṭheyya
nāma. Ito uttariṃ paṭṭhento micchā paṭṭheyya. Dve hitvā 1- evarūpā hi paṭṭhanā
yaṃ natthi, tassa paṭṭhitattā micchāpaṭṭhanā nāma hoti. Kiṃkāraṇā? esā bhikkhave
tulā etaṃ pamāṇanti yathā hi suvaṇṇaṃ vā hiraññaṃ vā tulentassa tulā
icchitabbā, dhaññaṃ nimantassa mānanti tulane tulā, minane ca mānaṃ pamāṇaṃ
hoti, evameva mama sāvakānaṃ bhikkhūnaṃ esā tulā etaṃ pamāṇaṃ yadidaṃ sāriputta-
moggallānā. Te gahetvā "ahaṃpi ñāṇena vā iddhiyā vā samāno 2- homī"ti
attānaṃ tuletuṃ vā mānetuṃ vā sakkā, na ito aññathā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma.,i. etampamāṇo, ka. evaṃ pamāṇo



The Pali Atthakatha in Roman Character Volume 15 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=15&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1467&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1467&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]