ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 63.

      [92] Pañcame bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi.
Chaṭṭhasattamāni uttānatthāneva.
      [95] Aṭṭhame dovacassatāti dubbacabhāvo. Pāpamittatāti pāpamitta-
sevanabhāvo. Navamaṃ vuttavipariyāyena veditabbaṃ.
      [97] Dasame dhātukusalatāti aṭṭhārasa dhātuyo dhātūti jānanaṃ. Manasikāra-
kusalatāti tāsaṃyeva dhātūnaṃ aniccādivasena lakkhaṇattayaṃ āropetvā jānanaṃ.
      [98] Ekādasame āpattikusalatāti pañcannaṃ ca sattannaṃ ca āpattikkhandhānaṃ
jānanaṃ. Āpattivuṭṭhānakusalatāti desanāya vā kammavācāya vā āpattīhi
vuṭṭhānajānananti.
                         Dhammavaggo catuttho.
                          -----------
                       10. 5. Bālavaggavaṇṇanā
      [99] Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti "sammajjanī padīpo ca udakaṃ
āsanena ca chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādo pātimokkhaṃ
therabhāgoti vuccatī"ti imaṃ dasavidhaṃ therabhāraṃ navako hutvā therena anajjhiṭṭho karonto
anāgataṃ bhāraṃ vahati nāma. Āgataṃ bhāraṃ na vahatīti thero samāno tameva dasavidhaṃ
bhāraṃ attanā vā akaronto paraṃ vā asamādapento āgataṃ bhāraṃ vahati nāma.
Dutiyasuttepi imināva nayena attho veditabbo.
      [101] Tatiye akappiye kappiyasaññīti akappiye sīhamaṃsādimhi "kappiyaṃ
idan"ti evaṃsaññī. Kappiye akappiyasaññīti kumbhīlamaṃsabiḷāramaṃsādimhi kappiye



The Pali Atthakatha in Roman Character Volume 15 Page 63. http://84000.org/tipitaka/read/attha_page.php?book=15&page=63&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1412&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1412&pagebreak=1#p63


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]