ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 62.

                       8. 3. Sanimittavaggavaṇṇanā
      [78-79] Tatiyassa paṭhame sanimittāti sakāraṇā. Dutiyādīsupi eseva
nayo. Nidānahetusaṅkhārapaccayarūpanti sabbānipi hi etāni kāraṇavevacanāneva.
      [84] Sattame savedanāti paccayabhūtāya sampayuttavedanāya satiyeva uppajjanti,
nāsatīti attho. Aṭṭhamanavamesupi eseva nayo.
      [87] Dasame saṅkhatārammaṇāti paccayanibbattaṃ saṅkhatadhammaṃ 1- ārammaṇaṃ
katvāva uppajjanti. No asaṅkhatārammaṇāti asaṅkhataṃ pana nibbānaṃ ārabbha na
uppajjanti. Na hontīti maggakkhaṇe na honti nāma, phale patte nāhesunti.
Evametesu 2- dasasu ṭhānesu yāva arahattā desanā desitāti.
                         Sanimittavaggo tatiyo.
                           -----------
                        9. 4. Dhammavaggavaṇṇanā
      [88] Catutthassa paṭhame cetovimuttīti phalasamādhi. Paññāvimuttīti phalapaññā.
      [89] Dutiye paggāhoti viriyaṃ. Avikkhepoti cittekaggatā.
      [90] Tatiye nāmanti cattāro arūpakkhandhā. Rūpanti rūpakkhandho. Iti
imasmiṃ sutte dhammakoṭṭhāsaparicchedañāṇaṃ nāma kathitaṃ.
      [91] Catutthe vijjāti phalañāṇaṃ. Vimuttīti taṃsampayuttā 3- sesā dhammā.
@Footnote: 1 i. paccayanibbattasaṅkhātaṃ dhammaṃ  2 Sī. evaṃ imesu  3 ka. sampayuttā



The Pali Atthakatha in Roman Character Volume 15 Page 62. http://84000.org/tipitaka/read/attha_page.php?book=15&page=62&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1394&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1394&pagebreak=1#p62


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]