ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 61.

      [69] Pañcame sāmisanti saṅkilesaṃ vaṭṭagāmisukhaṃ. Nirāmisanti nikkilesaṃ
vivaṭṭagāmisukhaṃ.
      [70] Chaṭṭhe ariyasukhanti aputhujjanasukhaṃ. Anariyasukhanti puthujjanasukhaṃ.
      [71] Sattame kāyikanti kāyaviññāṇasahajātaṃ. Cetasikanti manodvārikasukhaṃ.
Taṃ lokiyalokuttaramissaṃ kathitaṃ.
      [72] Aṭṭhame sappītikanti paṭhamadutiyajjhānasukhaṃ. Nippītikanti tatiyacatutthaj-
jhānasukhaṃ. Tattha lokiyasappītikato lokiyanippītikaṃ, lokuttarasappītikato ca
lokuttaranippītikaṃ agganti evaṃ bhummantaraṃ abhinditvā aggabhāvo veditabbo.
      [73] Navame sātasukhanti tīsu jhānesu sukhaṃ. Upekkhāsukhanti catutthajjhānasukhaṃ.
      [74] Dasame samādhisukhanti appanaṃ vā upacāraṃ vā pattasukhaṃ. Asamādhisukhanti
tadubhayaṃ appattasukhaṃ.
      [75] Ekādasame sappītikārammaṇanti sappītikaṃ jhānadvayaṃ paccavekkhantassa
uppannasukhaṃ. Nippītikārammaṇepi eseva nayo. Dvādasamepi iminā upāyena attho
veditabbo.
      [77] Terasame rūpārammaṇanti rūpāvacaracatutthajjhānārammaṇaṃ, yaṅkiñci rūpaṃ
ārabbha uppajjanakaṃ vā. Arūpārammaṇanti arūpāvacarajjhānārammaṇaṃ, 1- yaṅkiñci rūpaṃ
ārabbha uppajjanakaṃ vāti.
                          Sukhavaggo dutiyo.
@Footnote: 1 Sī.,i. arūpajjhānārammaṇaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=15&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1375&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1375&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]