ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 60.

      [64] Dvādasame ubhato vacīsaṃsāroti dvīsupi pakkhesu aññamaññaṃ
akkosanapaccakkosanavasena saṃsaramānā vācā vacīsaṃsāro. Diṭṭhipalāsoti diṭṭhiṃ
nissāya uppajjanako yugaggāhalakkhaṇo palāso diṭṭhipalāso nāma. Cetaso
āghātoti kodho. 1- So hi cittaṃ āghātento uppajjati. Appaccayoti atuṭṭhākāro,
domanassanti attho. Anabhiraddhīti kodhoyeva. 2- So hi anabhirādhanavasena anabhiraddhīti
vuccati. Ajjhattaṃ avūpasantaṃ hotīti sabbametaṃ niyakajjhattasaṅkhāte attano citte
ca saddhivihārikaantevāsikasaṅkhātāya attano parisāya ca avūpasantaṃ hoti. Tasmetanti
tasmiṃ etaṃ. Sesaṃ vuttanayeneva veditabbaṃ. 3-
                         Puggalavaggo paṭhamo.
                           -----------
                        7. 2. Sukhavaggavaṇṇanā
      [65] Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbaṃ kāmanipphattimūlakaṃ sukhaṃ.
Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ.
      [66] Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ. Nekkhammasukhanti
nekkhammaṃ vuccati pabbajjā, taṃ ārabbha uppajjanakasukhaṃ.
      [67] Tatiye upadhisukhanti tebhūmikasukhaṃ. Nirupadhisukhanti lokuttarasukhaṃ.
      [68] Catutthe sāsavasukhanti āsavānaṃ paccayabhūtaṃ vaṭṭasukhaṃ. Anāsavasukhanti
tesaṃ apaccayabhūtaṃ vivaṭṭasukhaṃ.
@Footnote: 1 cha.Ma.,i. kopo  2 cha.Ma.,i. kopoyeva  3 cha.Ma.,i. veditabbanti



The Pali Atthakatha in Roman Character Volume 15 Page 60. http://84000.org/tipitaka/read/attha_page.php?book=15&page=60&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1356&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1356&pagebreak=1#p60


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]