ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 52.

Atthañca pāliñca uttaritaraṃ katvā dassenti. Sukkapakkho vuttavipallāsena
veditabbo. Imasmiṃ sutte sāsanassa vuḍḍhi ca parihāni ca kathitāti.
                        Samacittavaggo catuttho.
                          -------------
                         5. Parisavaggavaṇṇanā
      [43] Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti
guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā,
uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpalyena 1- yuttā.
Mukharāti mukhakharā kharavācā. 2- Vikiṇṇavācāti asaññatavacanā divasaṃpi niratthakavacanapalāpino.
Muṭṭhassatīti vissaṭṭhasatino. Asampajānāti nippaññā. Asamāhitāti cittekaggatā-
mattassāpi alābhino. Pākatindriyāti pakatiyā ṭhitehi vivaṭehi arakkhitehi
indriyehi samannāgatā. Sukkapakkho vuttavipallāsena veditabbo.
      [44] Dutiye bhaṇḍanajātāti bhaṇḍanaṃ vuccati kalahassa pubbabhāgo, taṃ tesaṃ
jātanti bhaṇḍanajātā. Tathā "mayaṃ tumhe daṇḍāpessāma bandhāpessāmā"ti-
ādivacanappavattiyā sañjātakalahā. Ayaṃ tāva gihīsu nayo. Pabbajitā pana āpatti-
vītikkamavācaṃ vadantā kalahajātā nāma. Vivādāpannāti viruddhaṃ vādaṃ āpannā.
Mukhasattīhi vitudantāti guṇānaṃ chindanaṭṭhena dubbhāsitā vācā mukhasattiyoti
vuccanti, tāhi vitudantā vijjhantā. Samaggāti ekakammaṃ ekuddeso samasikkhātāti
etesaṃ karaṇena samaggatāya sahitā. 3- Piyacakkhūhīti mettacakkhūhi.
@Footnote: 1 cha.Ma. cāpallena  2 cha.,i. kharavacanā  3 Ma. samāhitā



The Pali Atthakatha in Roman Character Volume 15 Page 52. http://84000.org/tipitaka/read/attha_page.php?book=15&page=52&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1182&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1182&pagebreak=1#p52


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]