ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 403.

              "ye kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā sarāgāya
         saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya,
         saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti
         no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya
         saṃvattanti no viriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya,
         ācayāya saṃvattanti no apacayāya. Ekaṃsena gotami jāyyeāsi `neso
         dhammo neso vinayo netaṃ satthusāsanan'ti. 1-
              Ye ca kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā virāgāya
         saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya
         saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya,
         santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, viriyārambhāya saṃvattanti no
         kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti
         no ācayāya. Ekaṃsena gotami jāneyyāsi `eso dhammo eso vinayo
         etaṃ satthusāsanan"ti. 1-
      Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti ekasmiṃ
rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti
sutte paṭipāṭiyā katthaci anāgantvā jalliṃ 2- uṭṭhāpetvā guḷhavessantaraguḷha-
ummaggaguḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ
āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni hontīti. Tena
vuttaṃ "iti hidaṃ bhikkhave chaḍḍeyyāthā"ti. Etenpāyena sabbattha attho veditabbo.
Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ bhikkhave catutthaṃ dhammassa
patiṭṭhānokāsaṃ dhāreyyāthāti.
                        Sañcetaniyavaggo tatiyo.
@Footnote: 1 vi.cu. 7/406/239 bhikkhunikkhandhaka      2 cha.Ma. challiṃ



The Pali Atthakatha in Roman Character Volume 15 Page 403. http://84000.org/tipitaka/read/attha_page.php?book=15&page=403&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=9256&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=9256&pagebreak=1#p403


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]