ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 386.

Viharissāmi, sopi hi āyasmā sammāsambuddhasseva putto, ahampi
sammāsambuddhasseva putto, mayhampetaṃ uppajjissatīti. Mānaṃ nissāyāti imaṃ
evaṃ uppannaṃ sevitabbamānaṃ nissāya. Mānaṃ pajahatīti vaṭṭamūlakaṃ pubbamānaṃ pajahati.
Yaṃ nissāya panesa taṃ pajahati, sopi taṇhā viya akusalo ceva sevitabbo ca,
no ca paṭisandhiṃ ākaḍḍhati. Nikanti pana tasmiṃpi pajahitabbāva.
     Setughāto vutto bhagavatāti padaghāto paccayaghāto buddhena bhagavatā kathito.
Iti imehi catūhi aṅgehi there desanaṃ vinivaṭṭente tassā bhikkhuniyā theraṃ
ārabbha uppanno chandarāgo vigacchi. 1- Sāpi theraṃ khamāpetuṃ accayaṃva desesi, theropi
tassā paṭiggaṇhi. Taṃ dassetuṃ athakho sā bhikkhunītiādi vuttaṃ.
                       10. Sugatavinayasuttavaṇṇanā
     [160] Dasame duggahitanti uppaṭipāṭiyā gahitaṃ. Pariyāpuṇantīti vaḷañjenti
kathenti. Padabyañjanehīti ettha padameva atthassa byañjanato byañjananti vuttaṃ.
Dunnikkhittassāti duṭṭhu nikkhittassa uppaṭipāṭiyā ṭhapitassa. Atthopi dunnayo
hotīti aṭṭhakathā nīharitvā kathetuṃ na sakkā hoti. Chinnamūlakoti mūlabhūtānaṃ
bhikkhūnaṃ upacchinnattā chinnamūlako. Appaṭisaraṇoti appatiṭṭho. Bāhullikāti
paccayabāhullikāyaṃ 2- paṭipannā. Sāthalikāti tisso sikkhā sithilaggahaṇena gaṇhanakā.
Okkamane pubbaṅgamāti pañcanīvaraṇāni avagamanato okkamananti vuccanti, tattha
pubbaṅgamāti attho. Paviveketi tividhaviveke. Nikkhittadhurāti nibbiriyā. Idha 3-
pana sabbattha attho veditabbo.
                         Indriyavaggo paṭhamo.
@Footnote: 1 cha.Ma. apagañchi          2 cha.Ma. paccayabāhullāya       3 cha.Ma. iminā nayena



The Pali Atthakatha in Roman Character Volume 15 Page 386. http://84000.org/tipitaka/read/attha_page.php?book=15&page=386&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8870&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8870&pagebreak=1#p386


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]