ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 383.

                        6. Paṭhamakālasuttavaṇṇanā
     [146] Chaṭṭhe kālāti yuttappayuttakālā. 1- Kālena dhammassavananti
yuttappattakāle dhammassavanaṃ. Dhammasākacchāti pañhāpucchanavissajjanavasena pavattā
saṃsandanakathā.
                        7. Dutiyakālasuttavaṇṇanā
     [147] Sattame kālāti tasmiṃ tasmiṃ kāle dhammassavanādivasena pavattānaṃ
kusaladhammānaṃ etaṃ adhivacanaṃ. Te vibhāvissanti 2- ceva anuparivattissanti 3- ca.
Āsavānaṃ khayanti arahattaṃ. Aṭṭhamaṃ uttānameva.
                      9-10. Sucaritasuttādivaṇṇanā
     [149-150] Navame saṇhavācāti 4- mudukavācā. Mantabhāsāti mantasaṅkhātāya
paññāya paricchinditvā kathitakathā. Dasame sīlasāroti sārasampāpakaṃ sīlaṃ. Sesesupi
eseva nayo.
                         Ābhāvaggo pañcamo.
                        Tatiyapaṇṇāsako niṭṭhito.
                         --------------
@Footnote: 1 Ma. yuttappattakālā        2 cha.Ma. te bhāviyanti
@3 cha.Ma. anuparivattiyanti       4 cha.Ma. saṇhā vācāti



The Pali Atthakatha in Roman Character Volume 15 Page 383. http://84000.org/tipitaka/read/attha_page.php?book=15&page=383&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8811&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8811&pagebreak=1#p383


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]