ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 382.

                        9. Dhammakathikasuttavaṇṇanā
     [139] Navame asahitanti atthena asaṃyuttaṃ. Na kusalā hotīti acchekā 1-
hoti. Sahitāsahitassāti atthanissitassa vā anissitassa vā. Evaṃ sabbattha attho
veditabbo.
                         10. Vādīsuttavaṇṇanā
     [140] Dasame atthato pariyādānaṃ gacchatīti aṭṭhakathaṃ pucchito pariyādānaṃ
parikkhayaṃ gacchati, kathetuṃ na sakkoti. No byañjanatoti byañjanaṃ panassa pavattati
na pariyādiyati. Eseva nayo sabbatthāti.
                         Puggalavaggo catuttho.
                        ----------------
                         15. 5. Ābhāvagga
                         1. Ābhāsuttavaṇṇanā
     [141] Pañcamassa paṭhame ābhāsanavasena candova candābhā. Sesapadesupi
eseva nayo.
                       2-5. Pabhāsuttādivaṇṇanā
     [142-145] Dutiyādīsupi pabhāsanavasena candova candappabhā. Ālokanavasena
candova candāloko. Obhāsanavasena candova candobhāso. Pajjotanavasena candova
candapajjoto. Evaṃ sabbattha padesupi attho veditabbo.
@Footnote: 1 Ma. ananacchavikā, cha. na chekā



The Pali Atthakatha in Roman Character Volume 15 Page 382. http://84000.org/tipitaka/read/attha_page.php?book=15&page=382&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8792&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8792&pagebreak=1#p382


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]