ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 379.

                     10. Cakkavattiacchariyasuttavaṇṇanā
     [130] Dasame khattiyaparisāti abhisittā ca anabhisittā ca khattiyā. Te
hi kira "rājā cakkavatti nāma abhirūpo pāsādiko hoti, ākāsena vicaranto
rajjaṃ anusāsati, dhammiko dhammarājā"ti tassa guṇakathaṃ sutvā savanena dassanamhi
samente attamanā honti. Bhāsatīti "kathaṃ tātā rājadhammaṃ pūretha, paveṇiṃ
rakkhathā"ti paṭisanthāraṃ karoti. Brāhmaṇesu pana "kathañca ācariyā mante vācetha,
antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilaṃ 1- vā labhathā"ti
evaṃ paṭisanthāraṃ karoti.  gahapatīsu "kathaṃ tātā na vo rājakulato daṇḍena vā bandhanena 2-
vā pīḷā atthi, sammā devo dhāraṃ anuppavecchati, sassāni sampajjantī"ti evaṃ
paṭisanthāraṃ karoti. Samaṇesu "kathaṃ bhante kacci pabbajitaparikkhārā sulabhā, samaṇadhamme
nappamajjathā"ti evaṃ paṭisanthāraṃ karotīti.
                          Bhayavaggo tatiyo.
                          ------------
                         14. 4. Puggalavagga
                        1. Saṃyojanasuttavaṇṇanā
     [131] Catutthassa paṭhame upapattipaṭilābhiyānīti yehi antarā upapattiṃ paṭilabhati.
Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ
appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā pana antarāparinibbāyissa
@Footnote: 1 cha.Ma. sīlaṃ     2 Sī. balinā



The Pali Atthakatha in Roman Character Volume 15 Page 379. http://84000.org/tipitaka/read/attha_page.php?book=15&page=379&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8728&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8728&pagebreak=1#p379


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]