ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 367.

                       3. Dutiyasamādhisuttavaṇṇanā
     [93] Tatiye yogo karaṇīyoti yuttappayuttatā   kātabbā. Chandoti
kattukamyatāchando. Vāyāmoti payogo. Ussāhoti tato adhimattataraṃ viriyaṃ.
Ussoḷhīti paṅkalaggasakaṭauddharaṇasadisaṃ  mahāviriyaṃ. Appaṭivānīti anivattanā.
                       4. Tatiyasamādhisuttavaṇṇanā
     [94] Catutthe evaṃ kho āvuso saṅkhārā daṭṭhabbātiādīsu āvuso
saṅkhārā nāma aniccato daṭṭhabbā, aniccato sammasitabbā, aniccato vipassitabbā.
Tathā dukkhato, anattatoti evaṃ attho daṭṭhabbo. Evaṃ kho āvuso cittaṃ
saṇṭhapetabbantiādīsupi paṭhamajjhānavasena āvuso cittaṃ saṇṭhapetabbaṃ, paṭhamajjhānavasena
sannisādetabbaṃ, paṭhamajjhānavasena ekodi kattabbaṃ, paṭhamajjhānavasena samādahitabbaṃ.
Tathā dutiyajjhānādivasenāti evaṃ attho daṭṭhabbo. Imesu tīsupi suttesu
samathavipassanā lokiyalokuttarāva kathitā.
                        5. Chavālātasuttavaṇṇanā
     [95] Pañcame chavālātanti susāne alātaṃ. Majjhe gūthagatanti majjhaṭṭhāne
gūthamakkhitaṃ. Neva gāme kaṭṭhatthaṃ pharatīti kūṭagopānasithambhasopāṇādīnaṃ atthāya
anupaneyyatāya na gāme kaṭṭhatthaṃ sādheti, khettakuṭipādaṃ vā mañcapādaṃ vā
kātuṃ anupaneyyatāya na araññe kaṭṭhatthaṃ sādheti. Dvīsu koṭīsu gayhamānaṃ
hatthaṃ ḍahati, majjhe gayhamānaṃ gūthena makkheti. Tathūpamanti taṃ sarikkhakaṃ.
Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Gavā khīranti gāvito khīraṃ.
Khīramhā dadhītiādīsu paraṃ paraṃ purimato purimato aggaṃ, sappimaṇḍo pana tesu
sabbesupi aggameva. Aggotiādīsu guṇehi aggo ceva seṭṭho ca pamukho  ca uttamo
ca pavaro cāti veditabbo. Chavālātūpamāya na dussīlo puggalo kathito, appassuto



The Pali Atthakatha in Roman Character Volume 15 Page 367. http://84000.org/tipitaka/read/attha_page.php?book=15&page=367&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8471&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8471&pagebreak=1#p367


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]