ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 362.

Taṃ yathā 1- tassa ajjhāsayo, evaṃ dātuṃ na sakkoti, hāpetvā appakaṃ deti.
Yathādhippāyaṃ detīti yattakaṃ so icchati, tattakameva deti. Parādhippāyaṃ detīti appakaṃ
pavāretvā avattharitvā bahuṃ deti.
                        10. Kambojasuttavaṇṇanā
     [80] Dasame neva sabhāyaṃ nisīdatīti vinicchayakaraṇatthaṃ vinicchayasabhāyaṃ neva
nisīdati. Na kammantaṃ payojetīti kasivaṇijjādimahākammantaṃ na payojeti. Na kambojaṃ
gacchatīti bhogasambharaṇatthāya 2- kambojaraṭṭhaṃ na gacchati. Desanāmattameva cetaṃ, yaṅkiñci
tiroraṭṭhaṃ na gacchatīti attho. Kodhanotiādīsu kodhanatāya kodhapariyuṭṭhito atthānatthaṃ
na jānāti, issukitāya parasampattiṃ na sahati, maccharitāya dhanaṃ datvā kiccaṃ
kātuṃ na sakkoti, nippaññatāya kiccaṃ saṃvidhātuṃ na sakkoti. Tasmā etāni
sabhānisīdanādīni karotīti.
                         Apaṇṇakavaggo tatiyo.
                         --------------
                          9. 4. Macalavagga
                  1-5.  pāṇātipātādisuttapañcakavaṇṇanā
     [81-85] Catutthassa paṭhamādīni uttānatthāneva. Pañcame "nīcakule
paccājāto"tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato
tamaparāyano. Iti ubhayenāpi khandhatamova kathito hoti. "addhakule paccājāto"tiādikena
jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna
sagguppattijotibhāvūpagamanato jotiparāyano. Iminā nayena itarepi dve veditabbā.
@Footnote: 1 Ma. yaṃ yathā, cha. yathā     2 Sī. bhogasaṃharaṇatthāva, bhoge sambharaṇatthāya



The Pali Atthakatha in Roman Character Volume 15 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=15&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8360&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8360&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]