ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 357.

                        8. Devadattasuttavaṇṇanā
    [68] Aṭṭhame acirapakkante devadatteti saṃghaṃ bhinditvā nacirapakkante.
Parābhavāyāti avuḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā.
Attavadhāya gabbhaṃ gaṇhātīti taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā
kāle sampatte vijāyituṃ na sakkontī pādehi bhūmiṃ paharantī tiṭṭhati. Athassā
cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potakaṃ nīharanti.
Sā tattheva marati. Tenetaṃ vuttaṃ.
                         9. Padhānasuttavaṇṇanā
     [69] Navame kilesānaṃ saṃvaratthāya pavesanadvāraṃ pidahanatthāya padhānaṃ
saṃvarappadhānaṃ. Pajahanatthāya padhānaṃ pahānappadhānaṃ, kusaladhammānaṃ brūhanatthāya
padhānaṃ 1- bhāvanāppadhānaṃ, tesaṃyeva anurakkhanatthāya padhānaṃ anurakkhanāppadhānaṃ.
                        10. Adhammikasuttavaṇṇanā
     [70] Dasame adhammikā hontīti porāṇakarājūhi ṭhapitaṃ dasabhāgabaliñceva
aparādhānurūpañca daṇḍaṃ aggahetvā atirekabalino ceva atirekadaṇḍassa ca gahaṇena
adhammikā. Rājāyuttāti rañño janapadesu kiccasaṃvidhāyakā āyuttakapurisā.
Brāhmaṇagahapatikāti antonagaravāsino brāhmaṇagahapatayo. Negamajānapadāti
nigamavāsino ceva janapadavāsino ca. Visamanti visamā hutvā, asamayena vāyantīti
attho. Visamāti na samā, atithaddhā vā atimudukā vāti  attho. Apañjasāti
maggato apagatā, ummaggagāmino  hutvā vāyantīti attho. Devatā parikupitā
bhavantīti vātesu hi visamesu apañjasesu vāyantesu rukkhā bhijjanti, vimānāni
@Footnote: 1 cha.Ma. vaḍḍhanatthāya padhānaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 357. http://84000.org/tipitaka/read/attha_page.php?book=15&page=357&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8253&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8253&pagebreak=1#p357


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]