ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 351.

Āyubhāgapaṭilābhinī hoti, āyuṃ vā bhajanikā 1- hoti, āyupaṭilābhinīti attho.
Sesapadesupi eseva nayo.
     Rasasā upetanti rasena upetaṃ rasasampannaṃ. Ujjugatesūti kāyavaṅkādi-
rahitattā ujukameva gatesu khīṇāsavesu. Caraṇūpapannesūti pañcadasahi caraṇadhammehi
samannāgatesu. Mahaggatesūti mahattaṃ gatesu. Khīṇāsavānaṃyevetaṃ nāmaṃ. Puññena
puññaṃ saṃsandamānāti puññena saddhiṃ puññaṃ ghaṭṭiyamānā. 2- Mahapphalā lokavidūna
vaṇṇitāti evarūpā dānasaṅkhātā dakkhiṇā tividhalokaṃ viditaṃ katvā ṭhitattā
lokavidūnaṃ buddhānaṃ vaṇṇitā, buddhehi pasatthāti attho. Yaññamanussarantāti yaññaṃ
dānaṃ anussarantā. Vedajātāti tuṭṭhijātā.
                         8. Sudattasuttavaṇṇanā
     [58] Aṭṭhame saññatānanti kāyavācāhi saññatānaṃ. Paradattabhojinanti
parehi dinnameva bhuñjitvā yāpentānaṃ. Kālenāti yuttakālena. 3- Sakkacca dadātīti
sahatthā sakkāraṃ katvā dadāti. Cattāri ṭhānāni anuppavecchatīti cattāri kāraṇāni
anuppavecchati 4- dadāti. Yasavā hotīti mahāparivāro hoti. Navamaṃ kevalaṃ bhikkhūnaṃ
kathitaṃ. Sesamettha tādisameva.
                       10. Gihisāmīcisuttavaṇṇanā
     [60] Dasame gihisāmīcipaṭipadanti gihīnaṃ anucchavikaṃ paṭipattiṃ. Paccupaṭṭhito
hotīti abhiharitvā dātukāmatāya patiupaṭṭhito hoti upagato, bhikkhusaṃghassa cīvaraṃ
detīti attho.
     Upaṭṭhitāti upaṭṭhāyako. Tesaṃ divā ca ratto cāti ye ca evaṃ catūhi
paccayehi upaṭṭhahanti, tesaṃ divā ca rattiṃ ca pariccāgavasena ca anussaraṇavasena
@Footnote: 1 Ma. janikā                2 Sī. ghaṭṭayamānā, cha.Ma. ghaṭayamānā
@3 cha.Ma. yuttappattakālena               4 cha.Ma. anuppaveseti



The Pali Atthakatha in Roman Character Volume 15 Page 351. http://84000.org/tipitaka/read/attha_page.php?book=15&page=351&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8122&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8122&pagebreak=1#p351


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]