ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 350.

Jīvikaṃ kappentīti dhammajīvino. Atthā sampacurā 1- hontīti vaḍḍhisaṅkhātā atthā
etesaṃ bahū honti. Phāsukaṃ upajāyatīti aññamaññaṃ phāsuvihāro jāyati. Kāmakāminoti
kāme kāmayamānā.
                       4. Dutiyasaṃvāsasuttavaṇṇanā
     [54] Catutthe  kammapathavasena desanā vavatthitā. 2- Sesaṃ tādisameva. Imesu
pana dvīsupi suttesu āgārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.
                        5-6. Samajīvīsuttavaṇṇanā
     [55-56] Pañcame tenupasaṅkamīti kimatthaṃ upasaṅkami? anuggaṇhanatthaṃ.
Tathāgato hi taṃ raṭṭhaṃ pāpuṇanto imesaṃyeva dvinnaṃ saṅgaṇhanatthāya pāpuṇāti.
Nakulapitā kira pañca jātisatāni tathāgatassa pitā ahosi, pañca jātisatāni
mahāpitā, pañca  jātisatāni cūḷapitā. Nakulamātāpi pañca jātisatāni tathāgatassa
mātā ahosi, pañca jātisatāni mahāmātā, pañca jātisatāni cūḷamātā.
Te satthu diṭṭhakālato paṭṭhāya puttasinehaṃ paṭilabhitvā "hantāta hantātā"ti
vacchakaṃ disvā vacchagiddhinī gāvī viya viravamānā upasaṅkamitvā paṭhamadassaneneva
sotāpannā jātā. Nivesane pañcasatānaṃ bhikkhūnaṃ āsanāni sadā paññattāneva
honti. Iti bhagavā tesaṃ anuggaṇhanatthāya upasaṅkami. Aticaritāti atikkamitā.
Abhisamparāyañcāti paraloke ca. Samasaddhāti saddhāya samā ekasadisā. Sīlādīsupi
eseva nayo. Chaṭṭhaṃ kevalaṃ bhikkhūnaṃ desitaṃ. Sesamettha tādisameva.
                       7. Suppavāsāsuttavaṇṇanā
     [57] Sattame pajjanelanti 3- tassa nigamassa nāmaṃ. Koliyānanti kolarājakulānaṃ.
Āyuṃ kho pana datvāti āyudānaṃ datvā. Āyussa bhāginī hotīti
@Footnote: 1 cha.Ma. atthā saṃpacurā   2 cha.Ma. pavattitā
@3 Sī. sajjanelanti, cha.Ma. pajjanikanti



The Pali Atthakatha in Roman Character Volume 15 Page 350. http://84000.org/tipitaka/read/attha_page.php?book=15&page=350&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8099&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8099&pagebreak=1#p350


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]