ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 349.

     Bahubheravanti bahubheravārammaṇehi samannāgataṃ. Ratanavarānanti 1- sattannaṃ
pavararatanānaṃ. Ālayanti nivāsaṭṭhānaṃ. Puthū savantīti bahukā hutvā sandamānā.
Sesamettha uttānameva.
                     2. Dutiyapuññābhisandasuttavaṇṇanā
     [52] Dutiye ariyakantehīti maggaphalasampayuttehi. Tāni hi ariyānaṃ kantāni
honti piyāni manāpāni. Sesaṃ suttante tāva yaṃ vattabbaṃ siyā, taṃ visuddhimagge
2- vuttameva.
     Gāthāsu pana saddhāti sotāpannassa saddhā adhippetā. Sīlanti sotāpannassa
sīlameva. Ujubhūtañca dassananti kāyavaṅkādīnaṃ abhāvena khīṇāsavassa dassanaṃ
ujubhūtadassanannāma. Āhūti kathayanti. Pasādanti buddhadhammasaṃghesu pasādaṃ.
Dhammadassananti catusaccadhammadassanaṃ.
                       3. Paṭhamasaṃvāsasuttavaṇṇanā
     [53] Tatiye sambahulāpi kho gahapatī ca gahapatāniyo cāti bahukā gahapatayo
ca gahapatāniyo ca āvāhavivāhakaraṇatthāya gacchantā tameva maggaṃ paṭipannā
honti. Saṃvāsāti sahavāsā ekatovāsā. Chavo chavāyāti guṇamaraṇena matattā
chavo guṇamaraṇeneva matāya chavāya saddhiṃ. Deviyā saddhinti guṇehi devibhūtāya
saddhiṃ. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Akkosakaparibhāsakoti dasahi
akkosavatthūhi akkosako bhayaṃ dassetvā tajjanena paribhāsako. Evaṃ sabbattha
attho veditabbo.
     Kadariyāti thaddhamaccharino. Jānipatayoti jāyapatikā. 3- Vadaññūti yācakavacanassa
atthaṃ jānantā. Saññatāti sīlasaññamena samannāgatā. Dhammajīvinoti dhamme ṭhatvā
@Footnote: 1 Sī.,ka. ratanagaṇānanti       2 visuddhi. 1/192        3 cha.Ma. jayampatikā



The Pali Atthakatha in Roman Character Volume 15 Page 349. http://84000.org/tipitaka/read/attha_page.php?book=15&page=349&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8077&pagebreak=1#p349


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]