ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 346.

Addhānaṃ tiṭṭheyya. Tatheva hotīti tādisova hoti, pakatiṃ na jahati. Khippañhi
vetīti sīghaṃ vigacchati.
                         8. Visākhasuttavaṇṇanā
     [48] Aṭṭhame pañcāliputtoti pañcālībrāhmaṇiyā 1- putto. Poriyā
vācāyāti paripuṇṇavācāya. Vissaṭṭhāyāti apalibuddhāya. Aneḷagalāyāti niddosāya
ceva agalitāya ca aviparītabyañjanāya. 2- Pariyāpannāyāti vivaṭṭapariyāpannāya.
Anissitāyāti vaṭṭaṃ anissitāya. Vivaṭṭanissitameva katvā katheti, vaṭṭanissitaṃ
katvā na kathetīti ayamettha adhippāyo.
     Nābhāsamānanti na akathentaṃ. Amataṃ padanti nibbānapadaṃ. Bhāsayeti obhāseyya.
Jotayeti tasseva vevacanaṃ. Paggaṇhe isīnaṃ dhajanti abbhuggataṭṭhena navavidho
lokuttaradhammo isīnaṃ dhajo nāma vuccati, tamenaṃ paggaṇheyya, uccaṃ katvā
katheyyāti attho. Navalokuttaradhammadīpakaṃ subhāsitaṃ dhajo etesanti subhāsitaddhajā.
Isayoti buddhādayo ariyā. Dhammo hi isinaṃ dhajoti heṭṭhā vuttanayeneva
lokuttaradhammo isīnaṃ dhajo nāmāti.
                        9. Vipallāsasuttavaṇṇanā
     [49] Navame saññāvipallāsāti saññāya vipallatthabhāvā, catasso viparītasaññāyoti
attho. Sesapadadvayepi eseva nayo. Anicce bhikkhave  niccanti saññāvipallāsoti
aniccavatthusmiṃ "niccaṃ idan"ti evaṃ gahetvā uppajjanakasaññā,
saññāvipallāsoti attho. Iminā nayena sabbapadesu attho veditabbo.
     Anattani ca attāti anattani "attā"ti evaṃ saññinoti attho.
Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi
@Footnote: 1 cha.Ma. pañcālaputtoti pañcālabrāhmaṇiyā
@2 Sī. anapatītapadabyañjanāya, cha.Ma. apatitapadabyañajanāya



The Pali Atthakatha in Roman Character Volume 15 Page 346. http://84000.org/tipitaka/read/attha_page.php?book=15&page=346&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8006&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8006&pagebreak=1#p346


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]